SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ विक्रमाप्रबन्धः पि निधयस्तव सौधेऽवतेरुस्तदधिष्ठात्र्यो वयं। भवता देवतारूपेणाजन्मावधि महादानानि ददतैकस्यैव निधेरतावदेव व्यवकलितं यावत्त्वं नासायं न पश्यास । इत्थं तदुक्तिमाकर्ण्य ललाटं करतलेन स्टशन यद्यहं नवनिधीन्वेद्मि तदा नवभ्यः पुरुषेभ्यस्तान्समर्पयामीति दैवेनाज्ञानभावाबञ्चित इत्युचरंस्ताभिः कलौ भवानेवोदार इति प्रतिबोधितः परलोकमाप । ततः प्रभृति तस्य विक्रमादित्यस्य जगत्ययमधुनापि संवत्सरः प्रवर्तते । श्रीविक्रमार्कस्य दाने विविधाः प्रबन्धाः ॥ ६ वरिसाणि सयच्छकतिगसी गदा य जिणन्दवीरस्स । णिव्वाण सम्पत्ते उवण्णो विकमो रा ॥ १ ॥ . [S निर्वाणं प्राप्तस्य जिनेन्द्रवारस्य व्यशीत्यधिकषट्शतानि वर्षाणि गतानि तदा विक्रम उप्तन्नो राजा ॥ १ ॥ तथाच कदाचित्कारणवशालब्ध्या सैन्यविकुवर्णेन राज्ञा दत्तं सिद्धसेनाविरुदं प्राप्य सिघसेनदिवाकर इति नाम्ना प्रसिद्धोजून् । * पञ्चेव य वरिससये सिघसेनो य जयपयडो ॥ [* महावीरात्पञ्चशते एव वर्षशते जयप्रकटः सिद्धसेनोजत् । बप्पनोसूरिगुरुः सिघसेनोन्यः स तु विक्रमस्य सप्तमशते संवत्सरेऽजून् । नेमिचन्द्रमूरिकृतप्रवचनसारोद्धारस्य टीकाकर्त्ता सिझसेनोप्यन्यः स तु विक्रमस्य द्वादशशते संवत्सरेऽजुत् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy