SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ विक्रमार्कप्रबन्धः अम्मणिओ सन्देसडओ तारय कन्ह कहिज। प्रभातशेषां रजनीमवधीहत्य तदुत्तरार्द्धमशृण्वन्निर्विण्णो नृपः सौधं प्राप्य निद्रामकरोत्। प्रत्पूषकालेऽवसरकत्यानन्तरं नृपेण तत्राहूतस्तौलकस्तदुत्तरार्द्ध टष्टः। जग दालिदिहि डुब्बिउं२ बलिबन्ध ण ह मुइज ॥* श्रीसिद्धसेनोपदेशं पुनरुक्तं निर्णीय दृथिवीमनृणां कर्तुमारेभे ॥ न्दिकबिरुदौ तत्र मुस्थिताचार्यशिष्यो कुल को सन्तावदृश्यविद्यया चन्द्रगुप्तनृपतिना समं बुजुजतुः पाटलीपुत्रनगरे । तउत्पत्तिस्तु यथा ।। प्रतिदिशं विलोक्यन्ते विहाराश्चारुसौगताः । यत्रारुयैव निर्वाणं प्रापुस्तेपि महर्षयः ॥ १ ॥ उपत्यकायामस्याद्रेति (वैभारगिरेः ) राजगृहं पुरम् । दितिप्रतिष्ठचम्यकपुरर्षनपुराभिधम् ॥ २॥ कुशाग्रपुरसंइंच क्रमाद्राजगृहाव्हयम् । सहस्राः किल पड्रिंशद्यत्रासन्वणिजां गृहाः ॥ ३ ॥ तत्र चाः सौगतानां मध्ये चाहशिनात् । १ अस्माकं सन्देशकं तारकं कृष्णं कथय कथये:! २ A G दालिदिहि दुत्थिन D दालिदहि दुच्छिउँ * जगहारिद्रेण बडित बालबन्धो न च मोचितः ॥ तारयति दारिद्रादुःखसमद्रादिति तारकः कथं । कर्षनि दुःवमिति णः कथं वं कथयसे इति भावः। ! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy