SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ ३४० मरुराजपुत्री तारामुपयेमे ) कर्णोपि कर्णाटनृपाङ्गजायाश्रकार पाणिग्रहणं जयायाः। (ताते मते क्षेमराजेन पितृवचनत्वात्कनिष्ठोभिषिक्ती राज्ये श्रीकर्णः) श्रीकर्णः किमु वर्ण्यते स कविभिः सद्धर्मचिन्तामाणविज्ञाम्भोमविकाशवासरमणिभूमीशचूडामणिः । स्फूर्नत्कीर्तितरंगिणी दिशि दिशि प्रध्वस्ततापा नना यस्य श्रोतपुटैः पिबन्ति विकटैरद्याप्यपूर्णस्टहाः ॥१॥ गोपीपीनपयोधराहतमुरः संत्यज्य लक्ष्मीपतेमन्ये पङ्कज शङ्कया नयनयोर्विश्राम्यति श्रीस्तव । श्रीमत्कर्णनरेन्द्र यत्र चलति भ्रूवल्लरीपल्लवस्तत्र त्रुत्यति भीतिभङ्गुरतया दारिद्यमुद्रा यतः ॥२॥ (कर्णोपि पुनः मीणलदेवीमुपयेमे ) कर्णाय काश्मीरपतिः स्वपुत्री प्रैषीदथो मीणलदेवीनाम्नीम । चकार पाणिग्रहणं महेन तस्याः स लोकोत्कृतविस्मयेन ।। (सोन्यासक्तस्तस्या नामापि न जगृहे ) बालाबलाबालिशभूमिपाला नटा विटा वानरवारनार्यः । चौराश्वरा याचकवञ्चकाच भवन्ति नूनं क्षणरागिणोमी ॥ ५ ॥ १० कर्णावतीपुरं. टि. तत एव । (मातङ्गीवेषवती मीणलदेवी बुभुजे कर्णस्ततः सिंहस्वप्न Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy