SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ AARAccccc ३ १९ विक्रमः सहनां-विक्रनस्तदानीं सहना । ४ १ ब्रमरोहर्ण-व्रणरोपणं A ४ परिभ्राम्यन्-परिभ्रमन A B ४ अवन्तिपरिसरं-अवन्तिदेशपरिसरे A अवन्ति परिसरे B ४ ८ राज्यस्य-राज्ये A ४ ११ भत्तया वा शक्त्या-यथाशत्तया मक्तचा वा ६ मक्तया--अत्यन्तमच्या A B ५ ७ एतावद्भक्ष्य--एतद्भक्ष्य A B ५ ११ विज्ञाप्य-विज्ञप्य A ५ ११ विज्ञापयिष्यामि-विज्ञपयिष्यामि A ५ १४ उपरुध्य-उपरुद्धः A B ५ १८ भोज्यादिपाकं-पोजनादिकं A B ६ १ आगतः स नृपं जगौ तद्भोज्य-आगतः।तद्भोज्य AB ६ ४ आदिष्टः स नृपं-आदिष्टः सन् अहो अस्य करिक टविघटनकपञ्चाननस्य महत्साहसं यत्सत्त्वेन किं न ज्ञायते यतः सत्वैकतानवृत्तीनां प्रतिज्ञातार्थकारिणाम् । प्रमविष्णन देवोपि किं पुनः प्राकतो जनः ।। एवं विमृश्य नृपं A ५ अमुनाद्भुत--तवाद्भुत A B ६ ९ वन्यो--विज्ञो A ६ ९ भित्तिमागे-चित्रमागे A ६ १२ साहसाङ्क १॥ अवन्त्यां....समर्पिता-साहसाङ्क १॥ कालिदासाद्यैर्महाकविमिरित्यं संस्तूयमानश्चिरं प्रा. kar ar aur aor Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy