SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ तवो-ततः २८०-१ नुमं-त्वम् २२४-६ तस--वस. ९१.८ तुम्ह-तव ९२-२ तसु-तस्य २१८-२ तुरय-तुरग, ६१-१ तस्स-तस्य. ३०॥१३९॥२२४ तुरियां-स्त्रीकटाक्षाः ८०.४ तह-तथा २७॥ख.२९॥३०॥ तुह-तव १८॥१४१॥ तहय-तथात्र २६-१ तुहाला-तावकीनः २३६.५ तांह-तत्र २३६.६ ते--तौ २६-२ ता-तस्मात् । तदा ६१९१॥ तेण-तेन ९०-९ . ताई-तानि २८.२ तेनेव-तेनैव २६-३ ताए-ताभ्यां १२६-२ तोह-तैः ३०-१ ताण--तेषां २९-३ तो-तदपि (तु) ५९॥१५९॥ तारय-तारक १७-१ तोलतु-तोलयन १००-९ तालाहलं-हालाहलम २९.२ ।। थण-स्तन १६-१ ताव-तावत् १९७-३ थणाण-स्तनयोः २७.१ ताविउ-तापितः ४६-१७ थंभण-स्तम्भन, २६-४ तिक्खां-तीक्ष्णाः ८०- ४ थंभाण--स्तम्भानाम २९-३ तिगसी--त्र्यशीति.२३.१ थिय- स्थितं (जाता) ५८-१५ तिणिसिउं-तन्निश्रया २३८.९ थियां स्त्रियाम ६०-१४ तित्थयर-तीर्थंकर. ख. २५८-१३ दड-दृढम् ६०.१४ यस्स-तीर्थस्य २२५.७ दलइ-दलति २४७-७ तित्थाणि-तीर्थानि २२५-३ दसासरु-दशशिराः ६३.६ तिदिण-त्रिदिन. ९१-८ दसा-दशा ११२॥ख॥ तिनि-त्रीणि २७९-१२ दह-दश २६॥७०॥ तिम-तथा ६१-२ दहक-दशक. ४६-१८ तिसिएराहि-ताभिः ३०.१ दहिए-दनि २१-८ तिहुयण-त्रिभुवन. १८९-३ दाऊण-दत्त्वा २४७.७ तीसा-तस्याः २५.९ दाणार्ड-दानात् १३९-६ तीसे-तस्याः२२४-५ दालिदिहि-दारियेण १७-६ तुज्झ-तव ७२॥१०॥ दिक्खाए-दीक्षायाः १२२५-१ तुटी- त्रुटित्वा ६१-१ दिट्ट-दृष्टम् ७१.१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy