SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ २३ कंतह-कान्तस्य ११२-९ कालिय-कालिक. २७-२ कति-कान्ति ॥२९-१३ काहूं कथम् १५८॥खा कन्ह-कृण्ण. (कर्ण) १७-१ . किउ-कृतः ४६-१७ कप्पो-कल्प. १२२५.७ किपि-किमपि ७५-११ कमलस्स-कमलस्य १५७-3 कीजइ-क्रियते २०४-२ कम-किमु १२१-९ कीरांत-कार्यन्ते (कृण्वन्ति)२८-२ कमेण-क्रमेण २२५.३। कीस-कीदृशः २८९-२ कय-कृतम् १८९४ कुमर-कुमारपाल.१८-४ कयलि-कदलि.३१.१ कुलाई उ-कुलान्येव १५८-४ कयली-कदली २९-३ कूडच्छरडो-कूटाक्षरदः कूटोच्छेदकयावि-कदापि ॥२५ ११ को वा १८९-३ करसन-कृत्स्न. १२१-९ के-किंवा ४६-१८ करालिइ-करालितया ७०-१६ केहीसाटी-किमर्थम् २३८-र करि--कृत्वा (कुरु) ६१ ॥ व ॥ कोडि-कोटि. २६॥३१॥२०३ करिवा--कर्तुम् २०४-३ खउ-क्षयः २३८-५ करु- कोम १२१-९ खग्गु-खड्गः ८०-३ करेइ-करोति २२८ ।। ख ॥ संगार-खेगारे १५८-९ कवणु-कस्मै ७०-१३ खंगारिहि-खेगारे १५८-५ कसिणुज्जल-कृष्णोज्ज्वल. २७.३ खटुग्गलियाइ-भुक्तोद्गीणानि कसु-किम् १२१-९ २६॥२८॥ कहवि-कथमपि ३०-१ खडल्ला--स्खलिता ५६-५ कहिज्ज-कथय १७-१ खाइ- परिखा ६३.६ कहेउ-कीदृशम् १०९-४ खीरु क्षीरम् ७०-१२ काइ-किम् १०९-५ गइंद--गजेन्द्र. ७२.१ काउं-कृत्वा (कस्य)२०॥७॥७१ गउसि-गतोस १००-९ काणवि-कापि ७०-१६ गएहि-मतैः २७९-६ कारिए-कारितः २२५-४ गओ--गतः २७९-७ कारिओ-कारितः १२२५.५ गज्जीइ-गर्जति ५६-६ कारेइ-कारयति २२४-६ गडूआ-गुरवः १५८-८ कालाउ-कालात् २७९-१३ गढ-दुर्गः ६३॥११८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy