SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ ४५ पद्य १०७-१११] सन्देश रासक पहिउ भणइ पसयच्छि' ! तुरियउ किं वज्जरहि, ___ रवि 'दिणसेसि पहुत्तु पहुंजहि दय करहि । जाहि पहिय ! तुहं मंगलु होउ पुणन्नवउ, पियह कहिय हिव इक्क "मडिल अन्नु" चूडिलउ ॥११०॥ तणु" दीउन्हसासि सोसिजई, ___ अंसुजलोहु णेय सो सिजइ । हियउ पउक्कु पडिउ दीवंतरि, णाइ पतंगु पडिउ" दीवंतरि ॥ १११ ॥ 1A पसच्छि: B पसियच्छि। 2 B दिणि' । 3 Cसेस। 4 C पडुजय। 5C जहि । 6 A तुय; B तुव। 7 C मंगल। 8 C हो। 9 A नास्ति 'हिव'। 10 A इक अडिल्ल । 11 BC अनु; A. अनु तह। 12 C तिणु। 13 B सिजई। 14 C पडिक्कु । 15 A B 'पडिउ पियंगु णाइ दीवंतरि' एतादृशः पाठः । [टिप्पनकरूपा व्याख्या ] [११०] पथिको भणति-हे प्रसृतिप्रमाणलोचने ! तु(त्वरितं कथय, किं संदेशकं दास्यसि । रविः-सूर्यः, अस्तं आयातः। ममोपरि दयां कृत्वा प्रेषय । सा आसी (शिष)दत्त्वा कथयति-जा(या)हि त्वम् । तव पुनःपुनर्नवो मङ्गलो भवतु । मम प्रियस्थाने एकं अ(म)डिलं अन्यत् चूडिलकं कथनीयम् ॥ ११०॥ [१११] तनु दीर्घोष्णु(ष्ण)श्वासैः सोख्य(शुष्य)ते, अश्रुजलौघस्तु तस्मादुत्पनोऽपि न च सो(शु)ध्यते- इति महदाश्चर्यम्। मम हृदयं द्वीपान्तरे पतितं-शून्यं जातमित्यर्थः। मन्ये पतङ्गो द्वी(दी)पमध्ये पतितः, सोऽपि मृ(नि)यते ॥ १११ ॥ मडिल्लच्छन्दः। तल्लक्षणम् - "जमक्कु होइ जहि बिहु पय जुत्तउ । मडिल्लछंदु तं अजुणि वुत्तउ ॥" * ** [अवचूरिका] - [१०] पथिको भणति-हे प्रसृताक्षि ! त्वरितं किञ्चिद् वद। रविर्दिनशेषं प्रातः । दयां कृत्वा मां विसर्जय । सा प्राह - हे पथिक! व्रज, तव पुनर्णवं माङ्गल्यं भवतु । प्रियायैका भ(म)डिल्लां अन्यत् चूडिलकं च वदेः ॥ . [१११] तनु दीर्घोष्णश्वासैः सोख्य(शुष्य)ते । असु(अश्रु)जलौघस्तु तस्मादुत्पन्नोऽपि न च शुष्यत इति नादाश्वं (? महदाश्चर्यम्) । मम हृदयं द्वीपान्तरे पतितं-शून्यं जातमित्यर्थः । मन्ये प्रतङ्गो दीपमध्ये पतितः । सोऽपि म्रियते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy