________________
विनयसूत्रम्
[प्रकीर्णशिक्षापदानि कालं शोचयेत् ५ । धर्मश्रवणं कुर्युः निशायाम् ॥ । अष्टम्यां चतुर्दश्यां पञ्चदश्याञ्च । नैतदकरणे ग्लानस्य दोषः ६) । नाध्येष्यमाणोऽस्य भाषणार्थ न प्रतीच्छेत् ८" । अशक्त्यादावध्येषकं संज्ञपयेत् ८० । असति भाषणके परिपाटिकयोत्स्मार्य भाषेरन् " । अन्तत एके(? कै)को गाथाम् (१६३० । प्रदीपस्यानुकरणम् १" । अर्धचन्द्राकारेण प्रक्षि(१ क्षी)रिण्याकारेण वा धर्मश्रवणसंगति प्रज्ञपयेत् प्रक्षीरिण्याम् ० । अभ्यवकाशे धर्मश्रवणे वितानकदानम् १" । वातवर्षे प्रवेशनम् " । न ततो धर्मश्रवणमुत्सृजेयुः ९" । मुहूर्त स्थविरोऽग्रेगतं तूष्णीमागमयात्र धर्म भाषेतान्यं वाधीच्छेद् - वद भिक्षो धर्मम् १६ । भाषमाण[म]वधार्य धर्मश्चेदुत्साहयेत् । न चेद् धारयेत् १० । गृहिणामत्रागतानां धर्म(१ म)कथां कुर्यात् ९" । तीर्थ्यश्च प्रत्यवतिष्ठमानं सुनिगृहीतमदर्शयत्कोपमननुसूयम् १७०० । न पर्षदमादाय देशको गच्छेत् । निर्गतामेनां धर्ममुखे निवेशयेत् । सगौरवः सप्रतीशो नीचचित्तोऽवगाहेत ("। सत्कृत्य देशयेत । सगौरवो धर्म स्थिरः ० । अविक्षिप्तमानसः ६) । युक्तयुक्तैः पदैः ” । अव्यवकीर्णैः सानुसन्धि । मैत्रानुकंपानिरामिषचित्तः " । हर्षरुचितुष्टीः कुर्वन् १७५० । तिष्ठेदसमाप्तेऽर्थवशेन ११ । भाषेत स्वरेण धर्मम् (१२ । कुर्यादुत्थाय विभागम् (१३ । उद्धृत्य चार्थः(र्थ)कथाम् १" । भङ्गासन्धी च १ । दिवसस्य गणनं संघस्थविरेण सूत्रप्रोतवंशशलाकासंचारणेन १६ । उपधिवारिकेन तत आगम्यारोचनं संघे १० । विशेषितस्य ९० । पक्षभेदेन १७ । विहारस्वामिदेवतार्थश्च गाथाभाषणे भिक्षूणां नियोगस्य वचनम् १०२० । अनन्तरम् । अद्य शुक्लपक्षस्य प्रतिपद् विहारस्वामिनो विहारदेवतानां चार्थाय गाथां भाषध्वमिति २। विहारस्वाम्युपनिमन्त्रणवचनम् १९३२ । एवं नाम दानपति[:] श्वो भिक्षुसंघ भक्तेनोपनिमत्रयते तं भदन्त[:] कल्याणैः मनोभिः प्रत्यनुकम्पन्तामिति ( । ऊनरात्रपादनं अर्धमासावशेषतायामृतोः (१” । अधिकमासककरणं राजानुवृत्त्या १६ । ज्योतिषिकानुवृत्त्या नक्षत्रतानुगतिः (" । नाविचार्यानागमय्य पोषधं शून्योऽयमिति सीमानं बनीयुः १' । अनङ्गमरूढो ज्ञातताबद्धत्वस्य । निस्तत्वयापि प्रस्रब्धिः ९७३० । कल्पिकत्वस्य च कुटेः ११ । न कल्पते सीना सीनः परिक्षेपः (१) । कल्पते मण्डलकभिक्षुणीवर्षकयोर्द(१)कावर्ते च ११ । व्यवतिष्ठते सीन्याचतुष्टयादेकवृक्षेऽनेका मर्यादा १० । व्यवहारिकस्यात्र चिह्नत्वम् १" । अनेवंभूतत्वमृद्धिमायाकृतयोः (१६ । अस्थिरत्वं चन्द्रार्कताराकिरणोर्मितरङ्गाणाम् १" । सीमान्तरं वद्य(?)कं सीम्नि १० । असत्त्वमेकत्वस्य विच्छेदे १" । विषयत्वं संक्रमस्य शिरश्चेत् १७४०) । अनुवृद्धिरस्य ध्वस्तो पुन: कृतो (१) "" । अप्रतिप्रस्रब्धप्रयोगतायाम् २' । नोध(? )सप्तरात्रादविच्छेद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org