________________
विनयसूत्रम्
[१४, प्रायवित्तिकम्
(२५)
(४६)
I
(819)
(४८)
1
(१५५०)
(५१)
(५२)
(५३)
?]
मोक्षद्वारकरणकवाटकटकदानम् | वंशस्य च परिश्रावणस्थापनार्थम् काष्ट मञ्जि (ष्ठमश्चि?) का सु स्थापनम् । इष्टकपिण्डिकायां वा । आधारकेषु (४) चौक्यं पानीयभाण्डमापा (प) रिभोगार्थान् (र्थ?) कुर्यात् । शुचि । पानीयश्च पेयम् । नाकल्पिकैरे [त ? ] दस्तचीवरैश्चारयेत् । कालेन कालमुदकभाण्डानामन्तः शोचनम् । गम्भीराणामुशीर कुर्वकेन पत्र विभजुकैर्नत्र केन वा यष्ट्यामुपनिद्धेन । नातोरम्वृत्वमामिषोपदेहस्य ६० । शोषणश्च 1 तदा विघातार्थमपहत्वे (१)न | नि[:]श्रयकरणीयानामुदकगतो व्यापारः ॥ [ इति ] सप्राणकजलसंबद्ध क्षुद्र कादिगतः ॥ ३८ ॥ ( ३९ ) निषदने ।
(५५)
४५७
(५०)
(५९)
प्रवृत्तावन्मुखे वा १५६०० । सन्निपाते “” । स्त्रीपुन्सयोः (? पुंसोः) (६२) :) I | योग्यत्वे च । निरस्यत्वे
(६३)
(६)
(६५)
गृहित्वे | अन्यस्थानतायाम् संप्रयुक्तेः | प्रत्यक्ष कल्पेन निषदने I
(६६)
(६७)
५०
॥ [ इति ] सभोजने निषदनम् ॥ ३९ ॥ (४०) स्थाने ।
(६९)
(७१)
(७२)
स्थाने रहः कल्पेन ६० | सावरणस्य । न चेद् भयवशात् 1 | अवधाने च स्थानान्तरे । गोचरान्तात् | अन्तर्गतत्वं गन्ज (ञ्ज) स्य | भिन्नत्वं गृहान्तरस्य / ॥ [ इति ] सभोजने स्थानम् ॥ ४० ॥ ( ४१ ) अचलदाने |
(७३)
(७४)
(134)
दुष्कृतस्यासंवेद्यसंवेत्तृत्वे दृष्टेः स्थानान्तः
(७६)
(1919)
. स्त्रिया पुरुषस्य वा । उत्सृज्य ज्ञातिं प्रत्रजा ( ज्या ? ) पेक्षं ग्लानं च अनिदंलिङ्गप्रव्रजितस्याचेलकस्य काये कायसम्बन्धे वा (inco । खादनीयभोजनीययोः । स्वस्य तस्य च । उत्सृज्य पापकदृष्टिगताद् विवेचनार्थताम् । अकल्पिकयोः दुष्कृतम् | स्वयं दाने संविभागे च 1
(७९)
(<?)
(८२)
(८४)
| दापने
(८५)
(१५८०)
Jain Education International
॥ [ इति ] अचेलदानम् ॥ ४१ ॥
(४२) सेनादर्शने ।
(८६)
(१५७०)
(C3)
(४३) सेनावासे ।
विनैते तत्र रात्रिन्दिवद्वयपरिपूरेरूर्ध्वं वासे (११) । अनिमित्तं च पूर्वत्रापि
॥ [ इति ] सेनावास० ॥ ४३ ॥
For Private & Personal Use Only
(c)
युद्धाभिनन्दिसेनादर्शनार्थतया । उत्सृज्य राजदेवीकुमारामात्य भटवलाग्रनैगमजानपदोक्तिम् । अन्तरायोपपातवशतां च | प्रस्थापितस्य 1 उपविचारान्तातिक्रमे दृष्टौ |
(<<)
४८९)
(१५९०)
॥ [ इति ] सेनादर्शने [ प्रायश्चित्तिक ]म् ॥ ४२ ॥
1
(१२)
I
1
www.jainelibrary.org