________________
३४
विनयसूत्रम्
[६३, नैस्सर्गिक याचेत्?त) पात्रमप्यभावे ८२' । सत्त्वेऽस्य ८३० । आचतुर्बन्धनं तदर्हा " । क्षमस्य परिभोगे (८१२ । परीष्टौ विज्ञप्या गृहितो ज्ञातेः ८३३" । उत्तरत्राप्येतद् द्वये ८३" । वातदानान्येषु १० । अदोषमज्ञाता च वृद्धिपात्रयोः ज्ञातेः १९ । दुष्कृतं मौलम् ८३० । ततो निषधौ(१) ४३० । सम्मतावसत्त्वेऽपहासः ८३" । स्वपरिस्कारैः सत्त्वे चैषाम् ८५ । परिवर्तने] श्रेष्ठच्छन्देन ' । संघेऽस्य निःसर्गः । एकस्यानेकत्वेऽभिप्रेततमस्य ८४३ । योज्यत्वमन्यस्य ५५ । इदं प्रव्राज्या(१)के । प्रत्यवस्थासै दानम् ८४६ । चारणेन निष्कर्षः ४ । सम्मतेन ४ | श्वोऽस्य करिष्यत्तायां तेनारोचनम् ४० । संघे सामग्रिवेलायां श्वोऽहमायुस्म(१८म)न्त उन्नतं पात्रं चारयिष्यामि युस्मा(?ष्मा)भिः स्वकस्वकानि पात्राणि गृहीत्वा संघमध्येऽवतरितव्यमिति । सन्निसाघा(? पाता)र्थमनुष्ठानम् १० । रोचनोपसंक्रममुपनामनम् ८५१ । स्थविर इदं पात्रं स्वच्छं परिमण्डलं परिभोगक्षमं स चेदाकांक्षसि गृहाणेति यथा गुणं रुच्या ग्रहणं अयाचनं गृहीतस्यान्तरितेन १ । अदानत्वयोर्वाचोर्णोत्तरस्यामत्याज्यतानाधिष्ठानिकद्वयोरापन्नस्य प्रवेदनम् । उपयोजनमस्याभेदान्मन्दमन्दम् ८५” । उभाभ्यामनेन संव्यवहरणम् १" । अत्र साधुतरस्य विनियुक्तिरुपकरस्य ८५६ । लघुतरेऽस्य प्रमासे ५” । नैव भोजनकरणत्वे ८५० ।।
॥ [इति ] पात्रपरिष्टिनैःसर्गिकः ॥
(२३) वायन० । विना मूल्येन विज्ञप्त्यान्येनापि वायने ५ । न पात्यतायामतत्कृतत्वम् ०६० ।
॥ [इति] वायननैःसर्गिकः ॥ २३ ॥
(२४) उप्यमानवर्द्धन० । ततौ(? त) औदेशिकत्वं पानीयस्य ८६१ । भूयस्तायां वा दुनियोगतः सौष्ठवे वा ८६। क्षयश्चेदातुः ८६३। अदानं विनिश्चयस्य ४० । अनभ्यनुज्ञात[:] तदर्थत्वं दात्रेति कर्तृणि ४६" । मौलस्य सम्पत्तौ ८६६) । प्रागपतित[त]दौद्देशिकानुष्ठानं दुष्कृतस्य ६" । तत्त्वमप्रवारितस्योपसंक्रान्तेः ८५० ।
॥ [इति] उप्यमानवर्द्धननैःसर्गिकः ॥ २४ ॥
(२५) आच्छेद० । भिक्षुत्वं वियोज्यस्य ८६ । अस्वकृत्त्वमाच्छेद्यस्य (८) । चीवरत्वं तस्य (८७) । समस्तयोर्व्यस्तयोर्वा कायवाचोराच्छेदार्थ प्रवृत्तिस्तस्य ८७ । तन्नियुक्तस्य चेति कर्तृणि ८५३" । अन्त्यस्य समाप्तौ पृथग्भावस्य कायतः ८७ । प्रयोगे दुष्कृतस्स ” । प्रतिदेयत्वमस्य । अनङ्गमत्र स्वार्थत्वम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org