SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ १३ १.६०५-६२२, २.१-८] २. पोषधवस्तु आन्तरायिकस्याप्रष्णे(१श्ने) प्रतिज्ञातेऽस्यासतो दानम् १६०५ । न पुरुषानुकृतित्वं स्त्रिया वयनुकृतित्वं च पुरुषस्य व्यञ्जनान्तरप्रकारः ६०६० । आक्षिप्तत्वमस्य हस्तच्छिनादिना ५०० । पापलक्षणभिन्नकल्पद्वीपान्तरयोः ६०० । एकनखसमुद्रफलेखपक्षहतलिङ्गशिरो गुल्मकेशान्तर्वहिविकुब्जष(१स)पंहितानङ्गुलियक्ष्मनकुलकिविलविपरीतमिलितसिक्यकश्मीलिताक्षाक्षाक्षिशालशक्तदद्रूविचर्चिकपीतावदातरक्तनाडीकर्णकण्डूपिण्डस्थूलकच्छण्डलांगुलप्रतिच्छन्नमूर्धजित्वैकहस्तपाद- . नीलकेशहस्त्यश्वगोमेपमृगमत्स्या हि दीर्घवहशीर्षतालकण्ठशूलेर्यापथच्छिन्नेभ्यथानावाधिकानां ग्लानेन चेतरेषाम् ०" । चौरेण दस्योः ६१" । पितृवत् पित्राशायत्वे(?)नुज्ञायां राजा ६११ । परिग्रहीत्रोरनुज्ञानधारणारोचनेषु पितृत्वम् १" । नामनुष(?ष्य)गतिकयोः ६१३१ । नात आनन्तर्योत्थानम् १९१" । जनकाभ्यामेतत् परि(?)पत्तव्यम् २० । नाभ्यामपि ६१६ । एतत्कृत्वं मातृघातकादौ तन्नम् १" । दूषकत्वमब्रह्मचर्येण स्वादयतोरपराजितत्वे १० । अर्हत्वं प्रव्रज्योपसंपदोरुपगतौ पुंस्त्वस्य हीनायां योषिति १" । असाधारणं पाराजिकमध्याचरितवत्यम् ६२०० । आवासिकानां स्वयुपसंपादनेऽङ्गत्वम् ६१ । ध्वंसो भवत्यस्योत्सृष्टः ६२२० । ॥ पृच्छाप्रायं प्रवजा(? ज्या )वस्तुगतम् ।। ॥ समाप्तं च प्रव्रज्यावस्तु ॥ २. पोषधवस्तु। ६१, पाराजयिकम् । (क) भिक्षुविभंगः (१) अब्रह्मचर्यपाराजयिकम् । [प्रत्याख्यानविधिः] न नष्टप्रकृतिकृततां प्रत्याख्यातत्वम् । न तन्नम् १" । न मूके ” । नामनुष(?ष्य)गतिके ० । नाबोधिसत्वे १ । न रहसि ९ । न रह:संज्ञया " । शिक्षा प्रत्याचक्षे बुद्ध धर्म संघं सूत्रं विनयं मातृकामाचार्यमुपाध्यायमापारिकं मान्धारयश्रमणोद्देशं षण्डकपण्डकभिक्षुणीदृषकं स्तेयसंवासिकं नानासंवासिकमसंवासिकं तीर्थकं तीथिकापक्रान्तकं मातृषातकं पित. घातकमह[]घातकं संघभेदकं तथागतस्थान्तिके दुष्टचित्तरूधिरोत्पादकमलं में ग्रुष्मद्विधैः ब्रह्मचारिभिः सार्धं संवासेन वासभोगेन चेति प्रत्याख्यानवचा नानि । ॥प्रत्याख्यानविधिः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002916
Book TitleVinay Sutra
Original Sutra AuthorGunprabh Bhadant
AuthorRahul Sankrutyayan
PublisherBharatiya Vidya Bhavan
Publication Year1981
Total Pages136
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Spiritual
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy