SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ १९७ संकीर्णश्लोकाः। सत्यां क्षितौ किं कशिपोः प्रयासैर् बाहौ स्वसिद्धे ह्युपबर्हणैः किम् । सत्यञ्जलौ किं पुरुधान्नपाच्या दिग्वल्कलादौ सति किं दुकूलैः ॥ ७७७ ॥ सदनमुपगतोऽहं पूर्वमम्भोजयोनेः सपदि मुनिभिरुचैरासनेषूज्झितेषु । सशपथमननीय ब्रह्मणा गोमयाम्भःपरिमृजितनिजोरावाशु संवेशितोऽस्मि ॥७७८ सन्त्येवात्र वने वनेऽपि बहवो निम्बाः क्वचिच् चन्दनः क्रोशन्ते प्रतिदिक्ष केवलमिमे काका वसन्ते कुहू । पापाणैः परिपूरिता वसुमती जात्यो मणिदुलेभस तन्मन्ये खलसंकुलं जगदिदं कुत्रापि ते सज्जनाः ॥ ७७९ ।। समय एवं करोति बलाबलं प्रणिगदन्त इतीव शरीरिणाम् । शरदि हंसरवाः परुषीकृतस्वरमयरमयरमणीयताम् ॥ ७८० ॥ समारम्भा भनाः कति न कति वारांस तव पशो पिपासोस् तुच्छेऽस्मिन् द्रविणमृगतृष्णार्णवजले । तथापि प्रत्याशा विरमति न तेऽद्यापि शतधा न दीणं यच् चेतो नियतमशनिग्रावघटितम् ॥ ७८१ ॥ समाश्लिष्यत्युच्चैर्घनपिशितपिण्डं स्तनधिया मुखं लालाक्लिन्नं पिबति चपकं सासवमिव । अमेध्यक्षो[ ? क्ले ]दा पथि च रमते स्पर्शरसिको ___महामोहान्धानां किमिव रमणीयं न भवति ॥ ७८२ ॥ सरसा सुपदन्यासा सालंकारा सुवर्णमयमूर्तिः । आर्या तथा च भार्या न लभ्यते पुण्यहीनेन ॥ ७८३ ॥ सर्पदुर्जनयोर्मध्ये वरं सर्पो न दुर्जनः । सर्पो दशति कालेन दुर्जनस तु पदे पदे ॥ ७८४ ॥ 777 ISI Kalamkar195 V86 (89). - Bis. 6738 (3131) Bhāg. P. 2. 2. 4. 778 JSH Kalamkar105 V88 (91). - SRH. 12. 6 (Prabodhacandrodaya). Prabodhacandrodaya 2. 10. 779 XN70. - BIS. 2928. Subhash. 123BSSD. 2. f.92a (var.). 780 BVB extra marg. f. 1b. - SRB. p. 344. 32 ( Magha). 781 [ VOD. --- BIS. 6850 (5173) Prab. 76 [4. 20]; SRB. p. 77. 463SRK. p. 295. 11 (BIS). 782 BIS. 6851 (3179). Sintis. Haeb. 1. 29. Kavyakal. and Nitis. Satakav 26%; SRB. p. 372. 134; SBI. 3388; SRK. p. 295. 14 (BIS.); SU 1030 (Bh.). , . 783 E V120 (19) extra; BORI333 V119 extra; RASB.7747 V119%3B Pun2101 V108 extra. -SRB. p. 30. 17; SRK. p. 42. 12 (Prasangaratnavali). 784 BORI320 N31 (30). - BIS. 6900 (4196). Subhash. 86%BSBB. p.64. 30% Canakyanitidarpaya, 3.4; SK.2.1233; SMV.10. G. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002915
Book TitleShataka Trayadi Subhashit Sangraha
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherBharatiya Vidya Bhavan
Publication Year1948
Total Pages346
LanguageHindi, English
ClassificationBook_Devnagari & Literature
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy