SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ भर्तृहरिसुभाषितसंग्रहे हीमन्तः स्वगुणप्रशंसन विधावन्यस्तुतावुन्सुका धिग् धात्रा कृपणेन येन न कृताः कल्पान्तदीर्घायुषः॥ ६९५.॥ येऽमी कूर्मकचाः सकङ्कणरणत्कर्णाटसीमन्तिनी___ हस्ताकर्षणलालनैव सुभगाः प्राप्ताः परामुन्नतिम् । तेमी संप्रति पापिनापि न भुजभ्राम्यं निशातक्षुरं क्षुण्णाः क्षोणितले लुठन्ति पतिताः प्राप्ताः परार्ध्या इव ॥ ६९६ ॥ येषां न विद्या न तपो न दानं ज्ञानं च शीलं न गुणो न धर्मः। ते मर्त्यलोके भुवि भारभूता मनुष्यरूपेण मृगाश चरन्ति ॥ ६९७ ॥ येषां वल्लभया समं क्षणमिव क्षिप्रं क्षपा क्षीयते तेषां शीतकरः शशी विरहिणामुल्केव संतापकृत् । अस्माकं च न वल्लभा न विरहस तेनोभयभ्रंशिनाम् __ इन्दू राजति दर्पणाकृतिरसौ नोष्णो न वा शीतलः ॥ ६९८ ॥ येषामज्ञानमूढं प्रचरति न मनो गूढशास्त्रान्तराले ते विद्वच्चक्रवाले परुषमपरुषं साट्टहासं हसन्तु । हंसानां वै हसन्तां मृदुसलिलतले कूजितं कूपकूले भेकानां कारभाजः कति कति न वचो दुर्वचो व्याहरन्ति ॥ ६९९ ॥ योगेंद्र [च] फलं ददातिमजरा राज्ञाय कस्मै पुनः राज्ञेन दज एव भर्तुमु[म]नयः वंठाय कस्मै पुनः । 'वंटेन दज हिण्य पु[प]ण्ययुवती विप्राय वारस्त्रिय विप्रेण दज एव देव सततं राज्ञ प्रदत्तं पुनः॥ ७००॥ योऽन्तस्तत्त्वपरार्थसिद्धिविधनं जानात्यसौ पण्डितस तत्त्वे शाश्वतमर्जितं निरुपमं यो वेत्त्यसौ पण्डितः। संसारोत्तरणे विवेकपटुता यस्यास्त्यसौ पण्डितः शेषाः कायविडम्बिनो विषयिणः सर्वे जनाः पण्डिताः॥ ७०१॥ तिलकाः सन्तः कियन्ती जनाः। St:40; MEB.p. 52. 256; SRK. p. 11. 10 (Sphutasloka). 696 BORT28 V141 (131). .697 WN18. -- BIS.5573 (2525) Bharts.ed. Bohl. extra3. lith. ed. I.2. 12, II. 13 Galan 14. Vrddhacan. 124. Subhash 154; SRB.p. 40 323 SRK. p. 35. 10. (Sphutasloka); SA.7.11 (fol. 10.); Garudamalhapurana 109.18 (donly); SS 6.103; PT.8.21; SMV. 5.9. 698 Meh V154. - Ep. 4106 (Blhojaraja); SRB. p. 369.77 (Bhojaraja). 699 HU2145 VI (76). 700 Bik3277 N1-2, (just before i igraoff; cxplauutary verse in colloquial Sanskrit). 701 RASB9510 V38; PU09 V25 (21). - १) सूत्रपरार्थ'.---") जनाः खंडिताः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002915
Book TitleShataka Trayadi Subhashit Sangraha
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherBharatiya Vidya Bhavan
Publication Year1948
Total Pages346
LanguageHindi, English
ClassificationBook_Devnagari & Literature
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy