SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ भर्तृहरिसुभाषितसंग्रह तया कवितया किंवा किं वा वनितया तया । . पदविन्यासमात्रेण मनो नापहृतं यया ॥ ५०९।। तरुणि संचर संवर लोचने त्रिनुलेवे सुकुमारपारिग्रहः। मम मनोभवनपिडितं न हि शलातामुच्यते मृतमारुणम् ॥ ५१०।। तस्यातिरेजे नवनीरजाक्ष्याः समुल्लसन्ती नवरोमराजी। मुखेन्दुभीतस्तनचक्रवाकचञ्चु[क्ष]ता शैवलवल्लरीव ॥ ५११ ॥ तानीन्द्रियाणि सकलानि तदेव कर्म सा बुद्धिरप्रतिहता वचनं तदेव । अर्थोष्मणा विरहितः पुरुषः स एव त्वन्यः क्षणेन भवतीति विचित्रमेतत् ॥ ५१२ ॥ तावत् सत्यगुणालयः पटुमतिः साधुः सतां वल्लभः शूरः सच्चरितः कलङ्करहितः कान्तः कुलीनः कविः। दक्षो धर्मरतः सदा स कुशलो विद्वत्सभामण्डनो यावन् निष्ठुरवज्रपातसदृशं देहीति नो भाषते ॥ ५१३ ।। तावत् स्नानसुरार्चनादिनियमखाध्यायदानवत स्तोत्रादीनि पुरा पठन्ति पुरुषा यावन् न लब्धं पदम् । दृष्ट्वा सर्वगते द्वितीयरहिते निर्नामदेवे वरे किं कार्य विधिना जपेन तपसा मत्रेण तत्रेण वा ॥५१४ ॥ तीर्ण जीणं कुटीरं वृकनकुलकुलैराकुलं धान्यशून्यं . कन्थावस्त्रं कदन्नं क्षितितलशयनं हंडिकाखंडनैका । काणी काली कुरूपा कटुरटनपरा गेहिनी स्नेहहीना तिष्ठयेका विभूतिम् तदपि न गृहिणो गेहवासं त्यजन्ति ॥५१५ ॥ ____509 X2 extra 3. • 510 Wai2 592 (corrupt). Possibly तरुणि संचर संवर लोचने त्रिभुवने सुकुमारपरिग्रहः.... 511 Gondal 4-130-आ504; VSP 395.. 512 wN40. -- BIS. 2533 (1019). Bhartr.ed. Bohl. extra 5. lith, ed. I. 2. 39: Galan 43. Palic. ed. Bomb. V.26. Hit. ed. Schl. I. 121. Johns. 136. Vikramaca. 226%3 SRB. p. 65. 16%BSKM. 125.6(p. 437, Ksemendra); SRK. p. 45.21 (Rasikajivana); Bhojaprabandha4%3 Tantrakhyayika II. 61, Edgerton. II. 35%; "SHV.f. 673.700 (Ksemendra) f. 82a. 94; Ss. 39.29; BPB. 7 SSD.2.1. 140bB SKG. f. 16a. . 513 NS1 V14. - BIS. 2542. Subhash. 70; SRB. p. 74. 41; SRK. p. 19. 3 (Sphutasloka).. 514 Fi V84 (83). 515 HU2145 V21 (20). Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002915
Book TitleShataka Trayadi Subhashit Sangraha
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherBharatiya Vidya Bhavan
Publication Year1948
Total Pages346
LanguageHindi, English
ClassificationBook_Devnagari & Literature
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy