SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ संकीर्णश्लोकाः। कियती पञ्चसहस्री कियती लक्षापि कोटिरपि कियती। औदार्योन्नतमनसां रत्नवती वसुमती कियती ॥ ४५८॥ कीर्तिम् ते धनिका धनं मधुरिमा तस्याधमर्णा सुधा । शीतांशुप्रतिभूस तदर्थनमियं कर्तुं दिवं धावति । सा लीना तव वाचि भोजनृपते चन्द्रो निरशिध्वनिः शङ्कातोंकभृदंशुकावृततनुर्नक्तं परिभ्रामति ॥ ४५९ ॥ कुचशैलसंनिधाने त्रिवलिनदीतीरे तन्वाः कुचचत्वरे चपले । दृश्यं छलयति पिशाचः पुरुषाणां हि मनागपि शवलितम् ॥ ४६० ॥ कृत्वोंकारप्रदीपं मृगय गृहपति सूक्ष्मनाड्यन्तरस्थं संयम्य द्वारवाहं पवनपटुतरं नायकं चेन्द्रियाणाम् । वाग्बालं कस्य हेतोः प्रलपसि बहुधा दृश्यते नैव किंचिद् देहस्थं पश्य नाथं भ्रमसि किमपरे शास्त्रजाले विशालें ॥ ४६१ ॥ कृशोऽपि धन्यः सुजनः सुबुद्धिमान् परोपकारार्थमिहार्थसंपदः । महापथावस्थितपादपः शुभः कृशोऽपि काष्ठाय फलान्वितः किमु ॥४६२ ।। कुशोपि सिंहो न समो गजेन्द्रैः सत्त्वं प्रधानं न च मांसराशिः। अनेकवृन्दानि वने गजानां सिंहस्य नादेन मदं त्यजन्ति ॥४६३ ॥ कृष्णः करोतु कल्याणं कंसकुञ्जरकेसरी। कालिन्दीकूलकल्लोलकोलाहलकुतूहली ॥ ४६४॥ .. केसोचिन् निजवेश्मनि स्थितवतामालस्यवश्यात्मनां __दृश्यन्ते प[फ]लिता लता इव चिरं संपन्नशाखाः श्रियः । अन्धि लड्यता खनीः खनयतां क्षोणीतलं क्षुन्दताम् अन्येषां व्यवसायसाहसधियां तन् नास्ति यत् पच्यते ॥ ४६५ ॥ फैवर्तकर्कशरग्रहविच्युतोऽसौ जाले पुनर्निपतितः शफरो वराकः। बालात् पुनर्विगलितोऽपि धृतो बकेन दैवाहतो व्रजति यत्र विपत्पुरस्तात् ॥४६६ 458 BORI 326 5803; VSPS 101. - SRB. p. 70. 23; SHV. 1. 69.738%3 SS. 17.483; SSV.550. 459 Jaestra 4. 460Bik 3280 81023 Bik3279598(99); Pun1538 N100. 461 ISM Gore 144. V191; GVS2387 V69. - ) नटयसि (for प्रलपसि). BVB5 V106 (extra); variant of 441. 462 Si309 N72. 463 A N46. --- BIS. 7504. Subhash. 109; SS. 54. 1. 464 Wai2 N1. - JSV. 102. 1. 465 I03318 (with Hindi trans. by Indrajit) N64. - SRB. p.95.126. ,466 Bar 5199 N31, - BIS. 1918 (740) Paific.ed. Koseg. II. 87. Subhash 68%3 SRB. p. 92.75%3 SRK. p. 219. 30 (Kalpataru); SG. f. 34a; SSD. 2. 1. 52b. २. भ. सु. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002915
Book TitleShataka Trayadi Subhashit Sangraha
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherBharatiya Vidya Bhavan
Publication Year1948
Total Pages346
LanguageHindi, English
ClassificationBook_Devnagari & Literature
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy