________________
१४८
भर्तृहरिसुभाषितसंग्रहे
उत्पादिता स्वयमियं यदि तत्तनूजा तातेन वा यदि तदा भगिनी खलु श्रीः । यद्यन्यसंगमवती च तदा परस्त्री
तत्यागबद्धमनसः सुधियो भवन्ति ॥ ४२३ || उत्संवादपि नीचानां कलहोऽपि सुखायते । कपर्दकार्थलाभेन कुशलो बहु मन्यते ॥ ४२४ ॥ उदग्रा यौवनयोगाः कुरूपं रूपमाधत्ते । यथा तथाव्यये केलिंबा[१] अपि च माधुर्यम् ॥ ४२५ ॥ उदयति यदि भानुः पश्चिमे दिग्विभागे प्रचलति यदि मेरुः शीततां याति वह्निः । विकसति यदि पद्मं पर्वताग्रे शिलायां
न भवति पुनरुक्तं भाषणं सज्जनानाम् ।। ४२६ ॥ उदीरितोऽर्थः पशुनापि गृह्यते हयाश च नागाश्च वहन्ति नोदिताः । अनुक्तमप्यूहति पण्डितो जनः परेङ्गितज्ञानफला हि बुद्धयः ॥ ४२७ ॥ उदेति घनमण्डली नटति नीलकण्ठावली तडिद्वलति सर्वतो वहति केतकीमारुतः । तथापि यदि नागतः स सखि तत्र मन्येऽधुना दधाति मकरध्वजस त्रुटितसिञ्जिनीकं धनुः ॥ ४२८ ॥ उद्यमं कुर्वतां पुंसां फलं मार्जारकर्मवत । जन्मप्रभृति गौर्नास्ति पयः पिवति नित्यशः ।। ४२९ ॥
423SRB. p. 70. 36 (Bh.); SBH. 523 (Bh.); SS. 17. 42; SM. 1175; SN. 444; SSV. 1161. 424 ISM Gore144 V187.
425 BORI 329 N115 (110) corrupt.
426 Wai2 extra 5. — ( ) न चलद्विद्वशा भामिनि कर्मलेषा (corrupt); MS. Lele ( Kolhapur) extra 1. – BIS. 1232 (462), Vikramaca. 249. Kavibhatta Padyasamgraha 6 in Haeb. 530. Prasangabh. 15b. Subhash. 209; SRB. p. 51. 222, VS. 846; SS. 46. 4; SL. f. 28b; SN. 796; SSD. 2. f. 100a; SSV. 316.
427SHV. f. 31b. 99 (Bh.); SS. 14. 13; SK. f. 147b; PT. 3. 3; SN. 725; SSD. 2. f. 102a; SMV. 9. 15.
428 Wai2 $101 (corrupt). - SU. 513; SK. 3. 312; SRB. p. 341. 57; 8G.
f. 61b.
SRB. p. 82. 1 (Pañc.); SSV. 331; JS. 70;
429 SVP159 V extra 21. JSV. f. 303a (margin.).
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org