SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ संकीर्णश्लोकाः। १४३ असत्यमप्रत्ययमूलकारणं कुवासनासमसमृद्धिवारणम् । विपनिदानं परवञ्चनोर्जितं कृतापराधं कृतिभिर्विवर्जितम् ॥ ३८९ ॥ असारः संसारः सरसकदलीसारसदृशो ' .लसद्विद्युल्लेखाचकितचपलं जीवितमिदम् ।, यदेतत् तारुण्यं नगगतनदीवेगसदृशम् अहो धाय पुंसां तदपि विषयान् धावति मनः ॥ ३९० ॥ असारे खलु संसारे सुखभ्रान्तिः शरीरिणाम् । लालापानमिवाङ्गुष्ठे बालानां स्तन्यविभ्रमः ॥ ३९१ ॥ असीव्यद् देहे स्खे पशुपतिरुमा समपनो विगुप्तो गोपीभिदेहितरमयात सा कमलभूः। यदादेशादेतज् जगदपि मृगीडपरवर्श __ स वश्यः कस्य स्यादहह विषमो मन्मथभरः ॥ ३९२ ॥ अहिरिव जनयोगं सर्वदा वर्जयेद् यः कुणमिव वसु नारी त्यक्तकामो विरागी। विषमिव विषयार्थान् मन्यमानो दुरन्ताञ् जयति परमहंसो मुक्तिभावं समेति ॥ ३९३ ॥ अहो अहीनामपि लेहनं स्याद् दुःखानि नूनं नृपसेवनानि । एकोऽहिना दष्टमुपैति मृत्युं क्ष्मापेन दष्टस्तु सगोत्रमित्रः ॥ ३९४ ॥ आकाशमुत्पततु गच्छतु वा दिगन्तम् अम्भोनिधिं विशतु तिष्ठतु वा यथेच्छम् । जन्मान्तरार्जितशुभाशुभकृन्नराणां छायेव गच्छति * कर्म फलानुबन्धि.॥ ३९५॥ आत्मानं धर्मकृत्यं च पुत्रदारांश् च पीडयन् । देवतातिथिभृत्यांश् च स कदर्य इति स्मृतः॥ ३९६ ॥ 389 HU 2145 N45 (33). -- SRB. p. 83. 2; SRK. p. 112. 2 (Kalpataru). 390 ISM Gore144 V193 ; GVS2387 V61 and BVB5 V104 (extra)-4) मतिः (for मनः). 391 Gujarati P. P. ed. p. 164 V107. - BPS. f. 42a. 25. 392 ES110 (extra). 393 X V69. 394 Bik 3279 V3. 395 BORI 328 V83 (82). - BIS. 849 (3675). Santis. 3. 21 in Haeb. p. 424. Nrtisumk. 80; SRB. p. 92.73. -- 1) छायेव न त्यजति कर्मफलानुबन्धः , SRK. p. 77. 12 (11) (PT.). 396 ISM Kalamkar195 V90 (93). Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002915
Book TitleShataka Trayadi Subhashit Sangraha
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherBharatiya Vidya Bhavan
Publication Year1948
Total Pages346
LanguageHindi, English
ClassificationBook_Devnagari & Literature
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy