SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ भर्तृहरिसुभाषितसंग्रहे GROUP III [Stray verses from single versions, isolated Bharty. MSS, and anthologies; in alphabetical order; only a few variants have been reported.] ટ अकिंचनस्य दान्तस्य शान्तस्य समचेतसः । मया संतुष्टमनसः सर्वाः सुखमया दिशः || ३५३ ॥ अक्रोधवैराग्य जितेन्द्रियत्वं क्षमादयाशान्तिजनप्रियत्वम् । निर्लोभदाता भयशोकहारी ज्ञानस्य चिह्नं भयलक्षणानि ॥ ३५४ ॥ अङ्गुल्यः पञ्चमे मासे दृष्टिकुक्षौ च पष्ठमे । संचारः सप्तमे मासे अष्टमे नयनेषु च ।। ३५५ ॥ अङ्गेन गात्रं नयनेन वक्रं न्यायेन राज्यं लवणेन भोज्यम् । धर्मेण हीनं खलु जीवितं च न राजते चन्द्रमसा विना निशा ।। ३५६ ।। अजातमृतमूर्खेभ्यो मृताजातौ सुतौ वरम् । यतस् तौ स्वल्पदुःखाय यावज्जीवं जडो दहेत् ।। ३५७ ॥ अशं कर्माणि लिम्पन्ति तज्ज्ञं कर्म न लिम्पति । लिप्यते रसनैवैका सर्पिषा करवद् यथा ॥ ३५८ ॥ अज्ञानामवनीभुजा महरहः स्वर्णाभिषेकोत्सवाज् ज्ञातुः श्रीयुवरङ्गभूपरसिकलाचैव संमानना । सारासारविवेकशून्यरमणीसंभोगसाम्राज्यतः सारज्ञेन्दुमुखीविलोककपटचातुर्ययूनां मुदे ।। ३५९ ॥ अज्ञेष्वज्ञो गुणिषु गुणवान् पण्डिते पण्डितोऽसौ दीने दीनः सुखिनि सुखवान् भोगिनो भोगिभावः । ज्ञाता ज्ञातुर्युवतिषु युवा वाग्मिनां तत्त्ववेत्ता धन्यः सोऽयं भवति भुवने योऽवधूतेऽवधूतः || ३६० ॥ अत्र यत् पतितं वर्णविन्दुमात्रा विसर्गकम् । भ्रमप्रमाददोषाद् हि क्षन्तव्यं तत् सुबुद्धिभिः ॥ ३६१ ॥ 353 ISM Kalamkar195 V104 ( ( 107 ). BIS. 26 (3372). 354 BORI 326 V106 (105). HU2145 N125 (107). ed. I. 3. 100; SRB. p. 75.10. 355 Meh V147. 356 -- Jain Education International 357 -SHV. f. 36a. 170 (Bh.); SS. 49 16; SN. 626; SSD. 2. f. 142a; SV. 522; JSV. 209. 2. 358 Ya N96. 359 J3 extra 2. 360 8a (marg.). — SRB. p. 178. 1000 ( मौने मौनी). 361 ISM Gore144 V186. Bhartṛ. lith. SL. f. 57a. For Private & Personal Use Only HU632 f. www.jainelibrary.org
SR No.002915
Book TitleShataka Trayadi Subhashit Sangraha
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherBharatiya Vidya Bhavan
Publication Year1948
Total Pages346
LanguageHindi, English
ClassificationBook_Devnagari & Literature
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy