SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ தமிமிமிதத*********************தமி*த*தமிதி नक्षत्र - मण्डलादि CONSTELLATIONS-THEIR MOVEMENT १८२. [ प्र. १ ] कइ णं भंते ! णक्खत्तमण्डला पण्णत्ता ? [ उ. ] गोयमा ! अटु णक्खत्तमण्डला पण्णत्ता । [प्र. २] जम्बुद्दीवे दीवे केवइअं ओगाहित्ता केवइआ णक्खत्तमण्डला पण्णत्ता ? [उ. ] गोयमा ! जम्बुद्दीवे दीवे असीअं जोअणसयं ओगाहेत्ता एत्थ णं दो णक्खत्तमण्डला पण्णत्ता । [प्र. ३ ] लवणे णं समुद्दे केवइअं ओगाहेत्ता केवइआ णक्खत्तमण्डला पण्णत्ता ? [उ. ] गोयमा ! लवणे णं समुद्दे तिण्णि तीसे जोअणसए ओगाहित्ता एत्थ णं छ णक्खत्तमण्डला पण्णत्ता । एवमेव सपुव्यावरेणं जम्बुद्दीवे दीवे लवणसमुद्दे अट्ठ णक्खत्तमण्डला भवंतीतिमक्खायमिति । [प्र. ४] सव्वब्भंतराओ णं भंते ! णक्खत्तमण्डलाओ केतइआए अबाहाए सव्वबाहिरए क्खत्तमण्डले पण्णत्ते ? [ उ. ] गोयमा ! पंचदसुत्तरे जोअणसए अबाहाए सव्वबाहिरए णक्खत्तमण्डले पण्णत्ते इति । [प्र.५] णक्खत्तमण्डलस्स णं भंते ! णक्खत्तमण्डलस्स य एस केवइआए अबाहाए अंतरे पण्णत्ते ? [ उ. ] गोयमा ! दो जोअणाई णक्खत्तमण्डलस्स य णक्खत्तमण्डलस्स य अबाहाए अंतरे पण्णत्ते । प्र. ६ ] णक्खत्तमण्डले णं भंते ! केवइअं आयामविक्खंभेणं केवइअं परिक्खेवेणं केवइअं बाहल्लेणं पण्णत्ते ? [ उ. ] गोयमा ! गाउअं आयामविक्खंभेणं, तं तिगुणं सविसेसं परिक्खेवेणं, अद्धगाउअं बाहल्लेणं पण्णत्ते । [प्र. ७ ] जम्बुद्दीवे णं भंते ! दीवे मन्दरस्स पव्वयस्स केवइआए अबाहाए सव्वब्भंतरे णक्खत्तमण्डले पण्णत्ते ? [उ.] गोयमा ! चोयालीसं जोअणसहस्साइं अट्ठ य वीसे जोअणसए अबाहाए सव्वब्भंतरे क्खत्तमण्डले पण्णत्ते इति । [प्र. ८ ] जम्बुद्दीवे णं भंते ! दीवे मन्दरस्त पव्वयस्स केवइआए अबाहाए सव्वबाहिरए णक्खत्तमण्डले पण्णत्ते ? [उ. ] गोयमा ! पणयालीसं जोअणसहस्साइं तिण्णि अ तीसे जोअणसए अबाहाए सव्वबाहिरए क्खत्तमण्डले पण्णत्ते इति । [प्र. ९ ] सव्वब्भंतरे णक्खत्तमण्डले केवइअं आयामविक्खंभेणं, केवइअं परिक्खेवेणं पण्णत्ते ? [उ. ] गोयमा ! णवणउतिं जोअणसहस्साइं छच्चचत्ताले जोअणसए आयामविक्खंभेणं, तिण्णि अ जो अणसयसहस्साई पण्णरस सहस्साइं एगूणणवतिं च जोअणाई किंचिविसेसाहिए परिक्खेवेणं पण्णत्ते। जम्बूद्वीप प्रज्ञप्ति सूत्र (512) Jain Education International தமிமிமிதத****************************ழிY Jambudveep Prajnapti Sutra For Private & Personal Use Only www.jainelibrary.org
SR No.002911
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Shreechand Surana
PublisherPadma Prakashan
Publication Year2006
Total Pages684
LanguageHindi, English
ClassificationBook_Devnagari, Book_English, Agam, Canon, Conduct, & agam_jambudwipapragnapti
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy