SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ फफफफफफफफफफफफफफफफफफफफ 卐 फफफफफफफफफफ 卐 [उ.] गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं तिरियमसंखेज्जे दीव - समुद्दे वीईवइत्ता अरुणवरस्स दीवस्स बाहिरिल्लातो वेइयंतातो अरुणोदयं समुदं बायालीसं जोयणसहस्साइं ओगाहित्ता एत्थ णं चमरस्स असुररण्णो तिगिंछिकूडे नामं उप्पायपव्वते पण्णत्ते, सत्तरसएक्कवीसे जोयणसते उड्डुं उच्चत्तेणं, चत्तारितीसे जोयणसते कोसं च उव्वेहेणं; गोत्थुभस्स आवासपव्वयस्स पमाणेणं नेयव्यं, नवरं उवरिल्लं 5 पमाणे मज्झे भाणियव्वं [ मूले दसबावीसे जोयणसते विक्खंभेणं, मज्झे चत्तारि चउवीसे जोयणसते विक्खंभेणं, उवरिं सत्ततेवीसे जोयणसते विक्खंभेणं; मूले तिण्णि जोयणसहस्साइं दोण्णि य बत्तीसुत्तरे जोयणसए किंचिविसेसूणे परिक्खेवेणं, मज्झे एगं जोयणसहस्सं तिण्णि य इगयाले जोयणसए 5 किंचिविसेसूणे परिक्खेवेणं उवरिं दोण्णि य जोयणसहस्साइं दोण्णि य छलसीए जोयणसए किंचिविसेसाहिए परिक्खेवेणं ]; जाव मूले वित्थडे, मज्झे संखित्ते, उप्पिं बिसाले । मज्झे वरवइरविग्गहिए महामउंद संठाणसंटिए सव्वरयणामए अच्छे जाव पडिरूवे । से णं एगाए पउमवरवेइयाए एगेणं वणसंडेण य सव्वतो समंता संपरिक्खित्ते । पउमवरवेइयाए फ्रवणसंडस्स य वण्णओ । तस्स णं तिगिंछिकूडस्स उप्पायपव्वयस्स उप्पिं बहुसमरमणिज्जे भूमिभागे पण्णत्ते । वण्णओ । तस्स णं 5 बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभागे । एत्थ णं महं एगे पासायवर्डिसए पण्णत्ते । अड्डाइज्जाई 卐 卐 卐 卐 द्वितीय शतक : अष्टम उद्देशक RTOTT SABHA (ASSEMBLY) चमरेन्द्र की सुधर्मा सभा SUDHARMA SABHA OF CHAMARENDRA १. [ प्र. ] कहि णं णं भंते ! चमरस्स असुररण्णो सभा सुहम्मा पण्णत्ता ? SECOND SHATAK (Chapter Two): EIGHTH LESSON 5 जोयणाई मणिपेढिया । चमरस्स सीहासणं सपरिवारं भाणियव्वं । 卐 जोयणसयाई 卐 उड्डुं उच्चत्तेणं, पणवीसं जोयणसयं विक्खंभेणं । पासायवण्णओ । उल्लोय भूमिवण्णओ । अट्ठ 卐 5 ओगाहित्ता एत्थ णं चमरस्स असुरिंदरस असुररण्णो चमरचंचा नामं रायहाणी पण्णत्ता । एगं तस्स णं तिगिंछिकूडस्स दाहिणेणं छक्कोडिसए पणपत्रं च कोडीओ पणतीसं च सतसहस्साइं पण्णासं च सहस्साइं अरुणोदए समुद्दे तिरियं बीइवइत्ता, अहे य रयणप्पभाए पुढवीए चत्तालीसं जोयणसहस्साइं जोयणसतसहस्सं आयाम - विक्खंभेणं जंबुद्दीवपमाणा । पागारो दिवडुं जोयणसयं उडुं उच्चत्तेणं, मूले पन्नासं 5 अद्धजोयणं उड्ढं उच्चत्तेणं एगमेगाए बाहाए पंच पंच दारसया, अड्ढाइज्जाई जोयणसयाई - [ २५० ] 卐 जोयणाई विक्खंभेणं, उवरिं अद्धतेरसजोयणा कविसीसगा अद्धजोयणआयामं कोसं विक्खंभेणं देणं Jain Education International उडूढं उच्चत्तेणं, अद्धं - [ १२५ ] विक्खंभेणं ओवारियलेणं सोलस जोयणसहस्साइं आयामविक्खंभेणं, द्वितीय शतक : अष्टम उद्देशक (317) For Private & Personal Use Only Second Shatak: Eighth Lesson 25 5555 5 5 5 5 5 555 5555 5 5 5 5 55 55 2 फ्र 卐 卐 www.jainelibrary.org
SR No.002902
Book TitleAgam 05 Ang 05 Bhagvati Vyakhyaprajnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Shreechand Surana
PublisherPadma Prakashan
Publication Year2005
Total Pages662
LanguageHindi, English
ClassificationBook_Devnagari, Book_English, Agam, Canon, Conduct, & agam_bhagwati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy