SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ 137 वर्णानुक्रमसूची अतिप्रज्ञा ९८,४. धातूनां वैषम्यम् ९८,२७. अतिसारः १०२,१६. नखानां पक्जाम्बववर्णत्वम् १०१,२४. अत्युष्णमूत्रत्वम् ९८,२७. , वीतमांसत्वम् १०१,२३. अद्युतिः ९८,४. ,, वीतशोणितत्वम् १०१,२३. अप्रज्ञा ९८,४. नयनयोर्नित्यस्पन्दनम् १०५,१९. अमेघे विद्युदर्शनम् ९७,१७. नाभिशैत्यम् १०८,३३. अशूनस्य शूनसंकाशत्वम् १०२,२०. नाभेश्चाकस्मिकी हिक्का १०५,१६. नाभेः शुषिरत्वम् ९८,२७. असितरदत्वम् १०८,६. अहास्यहासित्वम् १०२,२४. माशः (उष्णतायाः) १०२,३३. आयम्ययानाङ्गुलीस्फोटाभावः१०१,२५. नासाग्रस्य अदर्शनम् १०८,२०. उच्छ्वासस्यातिदीर्घत्वम् १०१,२१. नासाया , १०५,३१. उच्छासस्यातिहस्वत्वम् १०१,२१. , अवनमनम् ९८,१०. मासायाः शैत्यम् १०८,३३. डद्वेगः १०८,९. नासिकावंशग्लानिः १०२,१९. उष्णश्वासत्वम् १०८,८. एकनेत्रत्वम् १०८,७. निष्प्रपञ्चता १०८,९. कण्टे श्लेष्मा १०८,२७. नेत्रज्योति शः ९८,२५. कर्णाघोषः ९७,१६,९८,२५,१०१, पाणिशैत्यम् १०८,३३. पाद-, १०८,३३. २६,२७,१०५,१८,१०८,२१; पिपासातत्वम् १०२,१७. १०९,२९, कर्णावनमनम् ९८,१०. पृथुत्वनाशः १०२,१९. कुक्षिपूर्वशोषणम् १००,३६,३७. प्रकम्पः १०८,८. प्रकूजनम् १०२,१६. कुडमाकारनेत्रत्वम् १०८,२७. प्रश्वसनम् १०२,१६. कृशस्याकस्मात्स्थौल्यम् १०५,९; १०८,२४. बटरकादर्शनम् ९७,१४. कृष्णच्छविच्छायः ९८,५. बलहानिः १०२,१७. गतिभङ्गः १०८,३५. भूमौ ज्वालादर्शनम् ९७,१९. गन्धाज्ञानम् १०८,३६. भेदः (वर्णस्य) १०२,३४. गमनम् (मत्तस्येव) १०२,२१,२२. ,, (स्वरस्य) १०२,३४. गमनविनाशः १०५,२७. भ्रान्तिः १०५,१९. जिह्वाया भदर्शनम् १०५,३१,१०८,२०. भ्रयुगादर्शनम् १०८,२०. ,-याः कृष्णत्वम्१०५,१४,१०८,२८. मनःशोकः १०५,१५. तालुकम्पः १०५,१५ महामेघे मरीचिदर्शनम् ९७,१८. दन्तविरागिता ९८,१०. मुखस्योष्णत्वम् ९८,२७. दन्तानाम् जातशर्करत्वम् १०१,२२. मुखादर्शनम् १०८,२०. , परिकीर्णस्वम् १०१,२२. मेधे विधुददर्शनम् ९७,१८. , श्वेतत्वम् १०१,२२. रात्रौ दाहः १०८,२६. दिवा शीतलरवम् १०८,२६. लुलितकरपादत्वम् १०८,७. दृष्टेरसंप्रतिष्ठितस्वम् ९८,२६. वचनम् (मत्तस्येव) १०२,२१,२२. दृष्टेरूत्वम् ९८,२६. वदनवैरस्यम् १०८,२७. दृष्टे रक्तस्वम् ९८,२६. वर्णप्रावर्तम् १०८,३५. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002800
Book TitleRisht Samucchaya
Original Sutra AuthorDurgadevacharya
AuthorA S Gopani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages290
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy