SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ NOTES OF anomaly. The JC includes the at the time of describing the scheme of the Sarvatobhadracakra. Thus the first half of the stanza can be emended as below to make it agreeable with the tradition of JC which is certainly authoritative: नक्तं सर रासी वग्गं तह [य] तिही [य] वियाणेह । Jain Education International The NJC also corroborates the tradition embodied in JC through the following words : नक्षत्रेऽस्ते रुजो वर्णे हानिः शोकः स्वरेऽस्तगे । राशौ विघ्नं तिथौ भीतिः पञ्चास्ते मरणं ध्रुवम् ॥ ४६ ॥ ( p.63 ). It is also worth noting that the word i used in the text may be wrong though it uses the word in st. 227. It may perhaps be qण्णं. 238. अवकहडाचक्के - Looking to the contents of the formula, it appears that the name given to it is incorrect. The contents are those of the Sarvatobhadracakra. Compare the following stanzas of NJC with those of the text: अथातः संप्रवक्ष्यामि चक्रं त्रैलोक्यदीपकम् | विख्यातं सर्वतोभद्रं सद्यः प्रत्ययकारकम् ॥ १ ॥ ऊर्ध्वगा दश विन्यस्य तिर्यखास्तथा दश । एकाशीतिपदं चक्रं जायते नात्र संशयः ॥ २ ॥ अकारादिस्वराः कोष्ठेष्वीशा दिविदिशि क्रमात् । सृष्टिमार्गेण दातव्याः षोडशैवं चतुर्भ्रमम् ॥ ३ ॥ कृत्तिकादीनि धिष्ण्यानि पूर्वाशादि लिखेत् क्रमात् । सप्त सप्त क्रमादेतान्यष्टाविंशति संख्यया ॥ ४ ॥ अवकहडादिषु प्राच्यां मटपरताश्च दक्षिणे । नयभजखाश्च वारुण्यां सदचलास्तथोत्तरे ॥ ५ ॥ त्रयस्त्रयो वृषाद्याश्च पूर्वाशादिक्रमाद्बुधैः । राशयो द्वादशैव तु मेषान्ताः सृष्टिमार्गतः ॥ ६ ॥ शेषेषु कोष्ठकेष्वेवं नंदादितिथिपञ्चकम् । वाराणां सप्तकं लेख्यं भौमादित्यक्रमेण च ॥ ७ ॥ भौमादित्यौ च नंदायां भद्रायां बुधशीतगृ । जयायां च गुरुः प्रोक्तो रिकायां भार्गवस्तथा ॥ ८ ॥ पूर्णायां शनिवारश्च लेख्यं चक्रेऽथ निश्चितम् । इत्येष सर्वतोभद्र विस्तारः कीर्तितो मया ॥ ९ ॥ ( pp. 55, 56 ), For Private & Personal Use Only www.jainelibrary.org
SR No.002800
Book TitleRisht Samucchaya
Original Sutra AuthorDurgadevacharya
AuthorA S Gopani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages290
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy