SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ रिष्टसमुपयशास्त्रम् [लो० २३०-२४२ नक्खत्तं तह रासी' वग्गं तह[य] तिही[य] वियाह । पंचवि कूरगहेहिं विद्धाई णेह' सो जिअई' ॥ २३७ ॥ कोणेसु सरा देआ अट्ठ(ष्ट्ठावीसं उ तह य रिक्खाई। इ." *अवकहडाचक्के चउदि(दि)साइ[सु] पयत्तेण ॥२३८॥ अवकहडा मटपरताणयभन(ज)खौ तह य तत्थ गसह(द)चला। मेसाइसरासीओ गंदाईतिहीउ सयलाउ" ॥ २३९ ॥ इ" अवकहडाचकं भणि सत्थाणुसारदिहीए। पण्हया(पहा)लस्स" य लग्गं भणिज्जमाणं निसामेह ॥२४०॥ दूअस्स" पण्हयाले लग्गं दि8 जुअंच पावेहिं । ता मरइ रोअंगहिओ इयरं पि असोहणं* कजं ॥ २४१ ॥ अहमठाणम्मि ससी जइ लग्गों" होइ पावसंदिहो। अहव जुओ" आएसह मरणं" रोएहि गहिअस्स" ॥२४२॥ नक्षत्रं तथा राशीन् वर्ग तथा च तिथींश्च विजानीत । पञ्चापि क्रूरग्रहैर्विद्धानि नेह स जीवति ॥ २३७ ॥ कोणेषु स्वरा देया अष्टाविंशतिस्तु तथा चाः। इत्यवकहडाचक्रे चतुर्दिशादिषु प्रयत्नेन ॥ २३८ ॥ अवकहडा मटपरता नयभजखास्तथा च तत्र गसदचलाः । मेषादिसुराशयो नन्दादितिथयः सकलाः ॥ २३९ ॥ इत्यवकहडाचक्रं भणितं शास्त्रानुसारदृष्ट्या । प्रश्नकालस्य च लग्नं भण्यमानं निशामयत ॥ २४०॥ दूतस्य प्रश्नकाले लग्नं दृष्टं युतं च पापैः। तदा म्रियते रोगगृहीत इतरमप्यशोभनं कार्यम् ॥ २४१ ॥ अष्टमस्थाने शशी यदि लग्नो भवति पापसन्दृष्टः । अथवा युत आदिशत मरणं रोगैहीतस्य ॥ २४२ ॥ ___1 B राशी। 2 B विभाणह । 3 B पंचट्ठ । 4 B गाहेहिं । 5 P विद्धाहिं। 6 P नेह। 7 P जियइ। 8 P सुरा। 9 P देया। 10 P इय। * See Notes. 11P मठप। 12 P 'नघा। 13 P°बला। 14 P नंदाउ। 15P सयलाओ। 16 Pइइ। 17 P पन्हयालस्स। 18 P दूयस्स। 19 P पन्हयाले। 20 B दुहूँ । 21 B जं च। 22 P रोय। 23 B इयरं । 24 P यसोहणं। 25 B मार्ग । 26 B नुदो। 27 P मरण । 28 P राएहिं। 29 P गहियस्स । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002800
Book TitleRisht Samucchaya
Original Sutra AuthorDurgadevacharya
AuthorA S Gopani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages290
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy