SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ हो० रिष्टसमुच्चयशास्त्रम् * अट्ठट्ठरेह छिण्णे' जे [जे] लब्भंति तत्थ रेहाओ । पढमा (मं) हि रेहअंक' ठाविज्ज पयाहिणं तत्थ ॥ २०४ ॥ अग्गलं मग्ग (ज्झि )लं पट्टिगयाइ (इं) तहेव जाणित्ता (जा) । धय-धूम - सीह-साण-विसा खर-गय-वायसा आया ॥ २०५ ॥ रुक्खो (?) दु सीह-बसहे ठिओ कओ सोहणो समुद्दिट्ठो । इयरायाणं उबारें अ सोहणो किं वियप्पेण ॥ २०६ ॥ धूमो सयलायाणं उवरिम्मि मुणेह सयलकज्जेसु । वह बंध-रोय-सोअं कुणेह धणहरण-भय-णासं ॥ २०७ ॥ सीहो धयस्स उवारें होइ सुहो मरणदो हु धूमस्स ! इअरा[T]ण' उवरि गओ साहइ कूराणि कम्माणि ॥ २०८ ॥ सीहग्ग (ग्गी) गय लाहं" देंखेस्सुवरम्मि दीसए मरणं । साणो धयम्मि सुहओ सेसेसुं” मज्झिमो होइ ॥ २०९ ॥ वसहो धय-धूमगओ सुहओ मरणाय" होइ सीहम्म । सेसायाणं साहइ उवरित्थो" मज्झिमं अत्थं ॥ २९० ॥ ० २०४-२१० ] अष्टाष्टरेखाच्छिन्ना या या लभ्यन्ते तत्र रेखाः । प्रथमं हि रेखाङ्कं स्थापय प्रदक्षिणं तत्र ॥ २०४ ॥ अग्रिममध्यमपृष्ठगतानि तथैव जानीयात् । *वज - धूम - सिंह श्वान - वृषाः खर- गज- वायसा आयाः ॥ २०५ ॥ रुक्ष (?)स्तु सिंह - वृषभयोः स्थितः क्क शोभनः समुद्दिष्टः । इतरायाणमुपरि च शोभनः किं विकल्पेन ॥ २०६॥ धूमः सकलायानामुपरि जानीत सकलकार्येषु । वध-बन्ध-रोग-शोकान् कुर्याद् धनहरण-भय-नाशान् ॥ २०७ ॥ सिंहो ध्वजस्योपरि भवति शुभो मरणदः खलु धूमस्य । इतरायाणामुपरि गतः कथयति क्रूराणि कर्माणि ॥ २०८ ॥ सिंहोऽभिगतो लाभं ढेङ्कस्योपरि दिशति मरणम् । श्वानो ध्वजे शुभदः शेषेषु मध्यमो भवति ॥ २०९ ॥ घृषभो ध्वज-धूमगतः शुभदो मरणाय भवति सिंहे । शेषायानां कथयति उपरिस्थो मध्यममर्थम् ॥ २९० ॥ 3P * This is the last verse in S. 1P °च्छिन्ने । 2 P रेहाउ । 4 S एयाहिणं । 5 P सयालयाणं । 6 P वह बंधयरोय सोय । 7P नासं । हयराण । 9P कंमाणि । 10 B लाभं । 11 P देख' । 12 B सेसेउ । मरणाह । 14 P उवरत्थो । Jain Education International For Private & Personal Use Only TE अंगं । 8 P 13 B www.jainelibrary.org
SR No.002800
Book TitleRisht Samucchaya
Original Sutra AuthorDurgadevacharya
AuthorA S Gopani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages290
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy