SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ २२ रिष्टसमुच्चयशास्त्रम् [ लो० १२२-१२७ जइ सुमिणम्मि विलिजइ' खजइ काएहिँ अहव गिद्धेहिं । अहवा कुणेड़ छद्दी मासजुयं जीवए' सो' ' ॥ १२२ ॥ दक्खिर्णदिसाएँ' णिज्ज दि' महिस- खरो - हेहिं" जो हैं सुमिणम्मिँ । घय-तिल्लेहिँ विलित्ते" मासिक्कं" सो दु" जीवेह ॥ १२३ ॥ रवि-चंदाण" गहणं अहवा भूमीइ" णिय" पडणं वा । जो सुमिणम्मि णियच्छ" सो जीवइ समहिॐ" मासं ॥ १२४॥ *कर-चरणतलं च तहा पक्खालिअ” लायिऊण लक्खरसं । निवाविअ धुप्पं तो लहु फिट्टइ" जाण सत्तदिणं ॥ १२५ ॥ कसणपुरिसेहि" णिज्जइ" सुमिणम्मि" य" कहिऊण गेहाओ " । सो" ऊण" इर्फमासं जीवह णत्थि त्ति" संदेहो ॥ १२६ ॥ जो भिज्ज सत्थे खन्भं" सत्थेण" अहवइ मरेइ । सो जीवइ वीस दिणे सिमिणंमि” रसादले " जाओ ॥ १२७ ॥ यदि व विलीयते खाद्यते काकैरथवा गृधैः । अथ वा करोति छर्दि मासयुगं जीवति स तु ॥ १२२ ॥ दक्षिणदिशायां नीयते महिष - खर- उष्ट्रैर्यः खलु स्वप्ने । घृत-तैलैर्विलिप्ते मासैकं स तु जीवति ॥ १२३ ॥ रवि - चन्द्रयोर्ग्रहणमथवा भूमौ पश्यति पतनं वा । यः स्वप्ने पश्यति स जीवति समधिकं मासम् ॥ १२४ ॥ कर-चरणतलं च तथा प्रक्षाल्य लागयित्वा लाक्षारसम् । निष्पाद्य धूपं ततो लघु भ्रंशते जानीहि सप्त दिनानि ॥ १२५ ॥ कृष्णपुरुषैर्नीयते स्वप्ने च कृष्ट्वा गेहात् । स पुनरेकं मासं जीवति नास्तीति सन्देहः ॥ १२६ ॥ यो भिद्यते शस्त्रेण शस्त्रेण च म्रियते । स जीवति विंशतिं दिनानि स्वप्ने रसातले यातः ॥ 5 10 S महि | 1 S विणिजइ । 2 B कुप्पेइ । 3B जुअं । 4 S जीवय । 7 S दखिण' । 8P दिसाइ | 9 B निअइ; P नियइ । 11 S खरोहि । 12 Pउ । 13 P सुमिणंमि; S सुमिणंते । 14 P बिलित्तो । 15 S मासेकं । 16 B उ; P हु। 17 P चंदा | 18 BS भूमी | 19 B it is missing. P होइ । 20 S सुमिणंमि । 21 B निअच्छइ; P नियच्छइ । 22 B सहिर्भः S समहियं । * This verse is missing in S. 23 P पक्खालिय । 24 P निब्वाविय । 25 B फिट्ट । 26 BP ° पुरिसेहिं । 27 P निज्जइ । 28 S सुमणम्मि । 29 B भ 30 S गेहातु । 31 S सा । 32 S जण । 33 S एक्क° । 34 BP नत्थि । 35 B it is missing. f This verse is not to be found in S. 36P वोज्झं । 37 P सत्तेण । 38P सुमिणम्मि । 39 P रसायले । Jain Education International For Private & Personal Use Only १२७ ॥ S स्सो । 6 BP www.jainelibrary.org
SR No.002800
Book TitleRisht Samucchaya
Original Sutra AuthorDurgadevacharya
AuthorA S Gopani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages290
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy