SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ nwww vvvvw लो० ७०-७४ ] रिष्टसमुच्चयशास्त्रम् पक्खालिऊण देहं सिअवच्छादीहि भूसिओ सम्म । एगंतम्मि नियच्छ छाया मंतेवि' नियंअंगं ॥ ७० ॥ *ॐ हीं रक्ते २ रक्तप्रिये सिंहमस्तकसमारूढे कूष्मांडीदेवि मम शरीरे" अवतर" २ छायां सत्यां कुरु २ हौँ स्वाहा ॥ इय" मंति" सवंगो मंती जोएउ" तत्थ वरछाया । सुहदियहे पुचण्हे" जलहर-पवणेण परिहीणो ॥७१ ॥ समसुद्धभूमिएसे जल-तुस-अंगार-चम्मपरिहीणे । इअरच्छायाँरहिए तिअरणसुद्धी' जोएह ॥७२॥ नियछायं (या) परछाया छायापुरिसं च तिविहछाया वि। नायवा" सा पयडा जहागमं निविअप्पेण ॥७३॥ जा नरसरीरछाया" जोइजइ तत्थ इयविहाणेण । सा भणिया" निअछाया निअमा सत्थत्थदरिसीहिं ॥७॥ प्रक्षाल्य देहं सितवस्त्रादिभिर्भूषितः सम्यक् । एकान्ते पश्यतु छायां मत्रयित्वा निजाङ्गम् ॥ ७० ॥ ॐ ह्रीं रक्ते २ रक्तप्रिये सिंहमस्तकसमारूढे कूष्माण्डीदेवि मम शरीरे अवतर २ छायां सत्यां कुरु २ ही स्वाहा ॥ इति मत्रयित्वा सर्वाङ्ग मश्री पश्यतु तत्र वरच्छायाम् । शुभदिवसे पूर्वाहे जलधर-पवनेन परिहीनः ॥ ७१ ॥ समशुद्धभूमिदेशे जल-तुष-अङ्गार-चर्मपरिहीने। इतरच्छायारहिते त्रिकरणशुद्ध्या पश्यत ॥ ७२ ॥ निजच्छाया परच्छाया छायापुरुषश्च त्रिविधच्छायाऽपि । ज्ञातव्या सा प्रकटा यथागमं निर्विकल्पेन ॥ ७३ ॥ या नरशरीरच्छाया दृश्यते तत्रेदंविधानेन । सा भणिता निजच्छाया नियमेन शास्त्रार्थदर्शिभिः ॥ ७४ ॥ . 1S पखालिऊण। 2 S सिय। 3 P °वच्छाईहिं; S°वच्छाहिनवर। 4 B भसिता 5 B एअंतंमि; S एयंतम्मि। 6 B निअच्छउ; S णियच्छउ । '7 P मंतेण। 8 B निअ' S णिय। * In S this mantra has been considered and numbered as a verse. 9S it is missing. 10 S °कमारूढे। 11 PS सरीरे। 12 B P अवतर is only once here. 13 B इभ। 14 S मंतिय। . 15 B जोए । 16 BP °च्छायं। 17 P पुव्वन्हे। 18 BP °पएसे। 19 P जलं। 20% इयर। 21 P °च्छायाइ। 22 P तिरयण'S तियरण। 23 P°सुद्धीह। 24 P नियच्छायं; S णियछाये। 25 P °च्छायं; S °छायं। 26 BP °च्छायंमि। 27 S पायवा। 28 P जाम'; Sजा गर। 29 P °च्छाया। 30 B एअ। 31 B मणिआ। 32 P नियच्छाया; Sणियछाया। 33 P नियमा; S कहिया। 34 S सुत्तत्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002800
Book TitleRisht Samucchaya
Original Sutra AuthorDurgadevacharya
AuthorA S Gopani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages290
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy