SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ पण मंतसुरासुरमउलिरयणंवर किरणकंर्तिविच्छुरिअं । वीरजिणपायजुअलं नमिऊण भणामि' रिट्ठाई ॥ १ ॥ संसारंमि' भमंतो जीवो बहुभेयभिण्णजोणीसु । दुक्खेण' नवरि' पावइ सुहमणुअत्तं न" संदेहो " ॥ २ ॥ पत्तंमि अ मणुअत्ते पिम्मं लच्छी वि जीविअं अथिरं । धम्मो जिदिदिट्ठो होइ" थिरो निविअप्पेण " ॥ ३ ॥ पत्ते जिनिँदैधम्मे मणुओ" इह होइ वसणअभिभूओ" । बहुविहपमायमत्तो कसाइओ" चउकसाएहिं ॥ ४ ॥ जूअं - महु-मज्ज-मंसं" वेसा- पारद्धि-चोर परयारं" । एदाइँ " ताइँ" लोए वसणाइ जिनिर्देदिट्ठाई ॥ ५॥ 24 श्रीदुर्गदेवरचितं रिष्टसमुच्चयशास्त्रम् । 1 S कंत । 2 S °विच्छरिअं । 3B जुयलं । 4S णमिऊण । 5PS भणेमि । 6 S संसारम्मि । 7 S दुखेण । 8 S जवि । 9 B पावाइ | 10 S सुहु । 11 Sणं । 12 S से देहो । 13 B जिणंद | 14 S हो । 15 B न त्रिअप्पेण । 16 B जिणंद | 17 S मणुबो । 18 S अभिभूवो 19 B कसाइड । 20 S चक्कसाएहि । 21 S जूव । 22 S°मंस । 23 BS 'परपारं । 24 B एआई; P एयाई । 25 B तोहूँ । 26 B जिणंद | I Jain Education International ॐ नमः श्रीजिनाय । प्रणमत्सुरासुरमौलिरत्नवर किरणकान्तिविच्छुरितम् । वीरजिनपादयुगलं नत्वा भणामि रिष्टानि ॥ १ ॥ संसारे भ्रमञ्जीवो बहुभेदभिन्नयोनिषु । दुःखेन ननु प्राप्नोति शुभमनुजत्वं न सन्देहः ॥ २ ॥ प्राप्ते च मनुजत्वे प्रेम लक्ष्मीरपि जीवितमस्थिरम् । धर्मो जिनेन्द्रदिष्टो भवति स्थिरो निर्विकल्पेन ॥ ३ ॥ प्राप्ते जिनेन्द्रधर्मे मनुज इह भवति व्यसनाभिभूतः । बहुविधप्रमादमत्तः कषायितश्चतुः कषायैः ॥ ४ ॥ द्यूत- मधु-मद्य-मांसानि वेश्या - पापर्द्धि-चोर - परदाराः । एतानि तानि लोके व्यसनानि जिनेन्द्रदिष्टानि ॥ ५ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002800
Book TitleRisht Samucchaya
Original Sutra AuthorDurgadevacharya
AuthorA S Gopani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages290
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy