________________
-६३५*१ ]
लीलावई
सत्तच्छय- सुह- पायव-तलम्मि इच्छाऍ अच्छिऊण चिरं । दिवसावसाण - समए संभरिओ सहि मए अप्पा ॥ ६२९ भणियं च मए पिययम ण हु एसो दुण्णओ सुहेणम्ह । वोलेइ जइ ण देवो अणुकूलो होइ एत्ताहे ॥ ६३० अ-रुओ अवराहो विसमो ताओ असंकिरो मयणो । अविमरसियं च कज्जं ण-याणिमो कह विपरिणम ।। ६३१ता तेणाहं भणिया मा भायसु एहि ताव णिय-वसई । वच्च विगय-रोसो' होही काले तुह ताओ ।। ६३२ दिण्णाण अदिण्णाण ये आहव-गहियाण सšवराणं च । परिणीयाण कुमारीण णत्थि अण्णं भणेयवं ॥ ६३३ अह एरिसे समुल्लावे वइयरे सुयणु एकैसरियाए । सुरणेसण-सुढिओ तत्तों च्चिय आगओ ताओ || ६३४ ता तेण समं पिय-सहि सहसा गंधवराय-तणएण । एक- विमाणासीणा सच्चविया णवर ताएण ॥ ६३५ भणियं च महामुणिणा पावसु रे पाव रक्खसालोयं । दुहिया मे अवहरिया कामासत्तेण अइ-रहसा || ६३५*१
३
५
$
९
१०
P रोसो, J रोसा. P य, J इ. PJ सव Pएर समु एरिसे समु = समुल्लापव्यतिकरे. तत्समये; P सरिया, Jसरियाए. = सुचिरान्वेषणखिन्नं, P सुइने, सुरणे. = खिन्नः. = तत्रैव. ' The next four gāthās, 635 * 1 to 6354, are found only in P. They are numbered there, 35-38: but again the Nos. 35 etc. are repeated for the following verses. The copyist observes that these verses are added on a separate folio, from some other book, with a remark paṭhantara, and that their numbers are repeated.
They are not found in J.
Jain Education International
Po
निकरे । बहुविधप्रसून परिमलपरिवासिततरुनिकुञ्जे ] 11 ६२८ ॥ ६२९ ) सत्तच्छय – [ सप्तच्छदसुखपादपतले इच्छया आसित्वा चिरम् । दिवसावसानसमये संस्मृतः सखि मया आत्मा ] || ६२९ ॥ ६३० ) भणियं - [ भणितं च मया प्रियतम न खलु एष दुर्नयः सुखेन आवयोः । व्यवलीयते यदि न दैर्वैम् अनुकूलं भवति इदा- ' नीम् ] ॥ ६३० ॥ ६३१ ) अइ - [ अतिगुरुकः अपराधः विषमः तातः अशङ्किता मदनः । अविमर्शितं च कार्य न जानीमः कथं विपरिणमते ] ॥ ६३१ ॥ ६३२ ) ता - [ तदा तेनाहं भणिता मा बिभीहि एहि तावन्निजवसतिम् । व्रजावः विगतरोषः भविष्यति कालेन तव तात: ] ॥ ६३२ || ६३३ ) दिण्णाण - [ दत्तानामदत्तानां च आहवगृहीतानां स्वयंवराणां च । परिणीतानां कुमारीणां नास्ति अन्यद्भणितव्यम् ] ' ॥ ६३३ ॥ ६३४ ) अह - [ अथ ईदृशे समुल्लापव्यतिकरे सुतनु झगिति । सुचिरान्वेषणश्रान्तः ततः एव आगतः तातः ] ॥ ६३४ ॥ ६३५ ) ता तेण - [ तावत्तेन समं प्रियसखि सहसा गन्धर्वराजतनयेन । एक विमानासीना दृष्टा नवरं तातेन ] ॥ ६३५ ॥ ६३५*१ ) भणियं - [ भणितं च महामुनिना प्राप्नुहि रे पाप राक्षसलोकम् ।
Qu
ક્
१०३
४
For Private & Personal Use Only
३०
१५
३०
www.jainelibrary.org