________________
[६०६
कोऊहल-विरइया अह तेण पुच्छियाह समीवमुक्सप्पिऊण कोहलिणा । मउएहिँ मुद्ध-मुहरक्खरेहिँ क्यणेहिँ सैच्छरिये ॥ ६०६ पुप्फलाइ-णेव-कणइ-वियाण-णिउर्जए गुंजिरालि-उल-वलय-मणोहर रावए । कासि तसि तियस-बहु-विलास-विणोययं काणणम्मि परिभमसि असंकिरि णिब्भयं ॥ ६०७ तो त सोऊण मए पिय-सहि पढम पियंकर वयणं । वज्जरियं तस्स फुडं णियय-णिवासं कुलं णाम ॥ ६०८ तो तेण साहिलासं सप्परिओसं ससंभमं समुयं । सासंघ ससिणेहं सविलासमहं पुणो भणिया ॥६०९ सुंदरि ता अविरुद्धं एकेक्कम-दसणे म्ह किं जेण । गंधवेसाण कुले अहं पि विमले समुप्पण्णो ॥ ६१० चित्तगयाहिहाणो तुह दंसण-कोहलेण अवयरिओ। जह होसि स-प्पसाया ता जुत्तं वम्महेण कयं ॥ ६११ अज्ज-दियसाउ रज कोसं जीयं सुहं सरीरं च । अण्णं पि किंपि" जं मज्झ तं असेसं तुमीयत्तं ॥ ६१२
वा) पुण्यमये । दृष्टोभयलोके लोचने अस्मिन् दृष्टे ] ॥ ६०५॥ ६०६ ) अह तेण[अथ तेन पृष्टाहं समीपमुपसर्प्य कुतूहलिना । मृदुकैः मुग्धमुखराक्षरैः वचनैः साश्च
र्यम् ] ॥ ६०६॥ ६०७) पुष्फलाइ- [पूँगफलादिनवलताविताननिकुञ्जके गुञ्जन"शीलालिकुलवलयमनोहररावके । का असि तस्मिन् त्रिदशवधूविलासविनोदकं कानने परिभ्रमसि अशङ्काशीले निर्भयम् ] ॥ ६०७ ॥ ६०८) तो तं- [ ततः तत् श्रुत्वा मया प्रियसखि प्रथमं प्रियंकरं वचनम् । कथितं तस्य स्फुटं निजकनिवसनं कुलं नाम ] ॥६०८॥ ६०९) तो तेण- [ ततः तेन साभिलाषं सपरितोषं ससंभ्रमं समोदम् । साशंसं सस्नेहं सविलासमहं पुनर्भणिता] ॥६०९ ॥ : ६१०) सुंदरि- [सुन्दरि " तावदविरुद्धम् अन्योन्यदर्शनमावयोः किं येन । गन्धर्वेशानां कुले अहमपि विमले समुत्पन्नः ] ॥ ६१०॥ ६११) चित्तंगय- [ चित्राङ्गदाभिधानः तव दर्शनकुतूहलेन अवतीर्णः । यदि भवसि सप्रसादा तद् युक्तं मन्मथेन कृतम् ] ॥ ६११ ॥ ६१२ ) अज्ज-[अद्यदिवसात् राज्यं कोशं जीवितं सुखं शरीरं च । अन्यदपि किंचित् यन्मम
= साश्चर्य. २PJ नव'. ३PJ निउं'. PJ वलयणो'. 'P would take तसि as one • word. ६ = वधू. * = क्रियाविशेषणं. ' = जल्पतः, P would take बजरियंतस्स as one
word. * PJ सणम्ह. १p 'भिहाणो, 'हिहाणो. [किंचि]. १२ = तवायत्तं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org