________________
[४८५
कोऊहल-विरइया इय कीस तुम मेसि' मज्झ णिय-हियय-वेयणावेयं । सीसंतं लहुई-होइ होइ गरुयं असीसंतं ॥ ४८५ तो तं इमीऐं आयण्णिऊण लज्जावसोणयच्छि-जुयं । भणियं ण णिण्हविजइ किं पुण एवं विहमसंत' ॥ ४८६ जं अणुइयं कुमारी-यणस्स लज्जा-पसाहिय-कुलस्स । तं सविसेसं पिय-सहि मह हय-हियएण पारद्धं ॥ ४८७ तं कह णु तुम्ह सीसइ कह व ण सीसइ असाहणिज्ज पि । तह वि" चिर-रक्खियं पि हु कहियवं तुज्झ तो सुणसु ॥ ४८८ तं सिद्ध-कुमारं पेच्छिऊण एएहिँ सहि अणज्जेहिं । अविणय मग्गं हय-लोयणेहिँ णीयम्हि किं भणिमो ॥ ४८९ जाणंती वि हु पिय-सहि दूर-विरुद्धं कुमार-भावस्स । तह वि हय-वम्महेणं अलज्जिराणं धुरे जुत्ता ॥४९०
हे मृगाक्षि सरसारविन्दकेसरपरागपरिपिञ्जरे स्तनोत्संगे दत्तमात्र हरिचन्दनं किमिति
वसुआइ शुष्यति ॥ ४८४ ॥ ४८५) इय कीस- इति किमिति त्वं मत्तो मत्स११ काशात् निजहृदयवेदनावेगं नूमेसि आच्छादयसि । 'छदेणैर्गुमनूमसन्नुमढक्कौम्वालपवालाः' [हैम० ८-४-२१] इति नूमः । यतो वेदनावेगः शिष्यमाणः कथ्यमानः सख्याद्यग्रे लघुकीभवति अशिष्यमाणो अनिवेद्यमानो गुरुर्भवति प्रवर्धते इति ॥ ४८५॥ ४८६) तो तं - ततस्तं मदुक्तमाकर्ण्य लज्जावनताक्षियुगम् अनया महानुमत्या भणितं हे सखि न निहूयते नाच्छाद्यते किं पुनरेवंविधमसद्विरुद्धम् अतो न निवेद्यते इत्यर्थः ॥ ४८६ ॥ ४८७) जं अणुइयं - लज्जाप्रसाधितकुलस्य कुमारीजनस्य यदनुचितम् अयुक्तं हे प्रियसखि मम हतहृदयेन सविशेषं तदेव प्रारब्धम् ॥ ४८७ ॥ ४८८) तं कह - तत्कथं तु युष्मभ्यं शिष्यते कथं वा दुःकथ्यमपि न कथ्यते। तथापि चिररक्षितमपि तवे कथनीयं तस्मात् [शृणु] ॥ ४८८ ॥ ४८९) ते सिद्ध)-[तं सिद्ध-]
कुमारं माधवानिलं दृष्ट्वा एताभ्याम् अनार्याभ्यां हतलोचनाभ्याम् अहमविनयमार्ग नीता २५ कामपरवशीकृतेत्यर्थः । तस्मात् किं भणामि । अकथ्यम् एतदित्यर्थः ॥ ४८९ ॥
४९०) जाणंती- प्रियसखि कुमारभावस्य दूरविरुद्धम् अत्यर्थमयुक्तं जानानापि । तथापि हैतमन्मथेनाहमलज्जावतीनां धुरि नियुक्ता । कामेन निर्लज्जा कृतेत्यर्थः ॥ ४९० ॥
' = आच्छादयसि. २ = अनया महानुमत्या. . १ = अवनताक्षियुगं. *P न विण्हविजह, J म्ह for ण्ह, Bण णिम्हविज्जसि. ५= कुत्सितं. ६ = अनुचितं; B अणुणयं. 'हियएहि. - वि.
B दुस्साहणिज्जं. "B व. "B ता सुविभ्राणि । P लोयणाहिं, JB लोयणहिं. अलज्जिरीण. B दुःकथमपि. " B तन्न. १६ B हन्त for हत.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org