________________
कोऊहल-विरइया
[४०१परिसर-परिसंठिय-सहि-समूह-लज्जा-णिरोह-णित्यामा । तंस-वलिया किलम्मइ वम्मई-पडिपेल्लिया दिट्ठी ॥ ४०१ पडिलक्ख-भग्ग-पसरं तस्स वि णिमिसंतरं जुयाणस्स । पडिरक्खिय-हिययावेय-लाहवं घडइ णयण-जुयं ।। ४०२ तो सो इमीष्ट मुह-यंद-चंदिमा-सारसलिल-सिप्पतो। सर्वगं रोमंच-च्छलेण णेहो' । अंकुरिओ ॥ ४०३ ता दोण्हं पि परोप्पर-मण-रक्खण-धीर संणिरुद्धाई। असमत्तालोयण-दोहलाई तेम्मति णयणाई॥४०४ दोण्हं पि पढम-दसण-वस-पसरिय सरस-कोमल-विलासं । दोलायमाण-संगम-मणोरहं वेवए हिययं ॥ ४०५ इय एवं मए उवलक्खिऊण भणिया हेला महाणुमई । परिणमइ दिणं गमणम्मि सुयणु किं कीरइ विलंबो ॥४०६ एवं भणिऊण विचिंतियं हि अण्णोण साणुरायाण । "कैजुजुयाण हियए अण्ण पासट्टियाणम्हें ।। ४०७
४०१ ) परिसर-परिसरपरिसंस्थितसखीसमूहलजानिरोधनिःस्थामा । मन्मथप्रतिप्रेरिता त्र्यस्रवलिता दृष्टिः क्लाम्यति ॥ ४०१ ॥ ४०२) पडिलक्ख - तस्यापि यूनः प्रतिलक्ष्यभग्नप्रसरं निमिषान्तरं निमेषमात्रं नयनयुगं परिरक्षितहृदयायासलाघवं "घटते शीघ्रतां प्राप्नोतीत्यर्थः ॥ ४०२ ॥ ४०३) तो सो- ततः स युवा : अस्या मुखचन्द्र
चन्द्रिकासारसलिलसिच्यमानो रोमाञ्चच्छलेन सर्वाङ्गं स्नेह इवाङ्करितः ॥ ४०३ ॥ २४०४) ता दोण्ह- तावद् द्वयोरपि परस्परमनोरक्षणधैर्यसंनिरुद्धानि असमाप्तालोकनदोहदानि अक्षीणि ताम्यन्ति । दर्शनोत्सुकान्यपि पात्रवशात् द्रष्टुमशक्तानि नेत्राणि खिद्यन्ते इति ॥ ४०४ ॥ ४०५) दोहं पि-द्वयोरपि कुमारकुमार्योः प्रथमदर्शनवशप्रसृतसरसकोमलविलासम् । दोलायमानसंगममनोरथं हृदयं कम्पते । “सरसः सस्नेहशृङ्गारो
वा दोलायमानसंगमो भविष्यत्यावयोर्न वेति कम्पः ॥ ४०५ ॥ ४०६ ) इय एव५५ इत्येवमुपलक्ष्य मया भणितम् । हैले सखि महानुमति दिनं परिणमते अस्तं याति । हे
सुतनु निजस्थाने गमने किं विलम्बः क्रियते ॥ ४०६॥ ४०७ ) एवं भणिऊणएवं भणित्वा विचिन्तितवत्यस्मि माधवानिलमहानुमत्योरन्योन्यसानुरागयोः कार्योचतयोः
- = दुबला. २ = क्लाम्यति. ३ P धम्मह, JB वम्मह. P हिययावेयलोहवं, हिययावेयलाहवं, B हिययाउ [ = या]सलाहवं. ५ = सिच्यमान. PJ नेहो, B नेहु. B दोहिं. कधीर, JB वीर. ' = ताम्यंति, B तिम्मति "P सरसं, JB सरस..... "P एवमाइ, JB एव मए. १२३ भणिय हले महाशमइ. "P विचिंतियंम्हि, B विचिंतयम्हिं. १ = कार्योधन [ = यत ] योर्हृदये न्यत् अगमनं.१ % अस्माकं हृदये गमनं. १B हृदयास. "Bघटतो. B सरससस्नेह, ११B विचिंतवत्यस्मिन्मा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org