________________
.लीलावई
सुपसत्थ-विविह-विहग-उल-राव-संवलिय भमर-रव-मुहलं । मुहलालि-मुह-विसहत-कुसुम-वस-सुरहि-गंधवहं ॥ ३५३ गंधवह-परिमलालिद्ध-पूंग-संदोह-मंद-वइ-वेढे । वइवेढासण्णगवंब-लुंबि-लंबत-इ-णिवह ॥ ३५४ कंड-णिवह-विहंडिय-पउर-फल-रसासार-सित्त-तरु-मूलं । तरु-मूल-पेइडिय-पुष्फलाइ-परिपूइयाणगं ।। ३५५ इय विविह-वेल्लि वेल्लहल-पल्लवंतरिय-तरणि-कर-णियरं"। रह-वम्मह-वास-हरं व मणहरं महिहरुज्जाणं ॥३५६ 'तेस्स वि मझुद्देसे विचित्त-मणि-कुटिमंगणं भवणं । जं पेच्छिऊण देवा वि णिय-घराणं विरजति ॥ ३५७ तस्स भवणस्स पुरओ मणहर-मणि-कुट्टिमे 'समासीणा। उज्जाण-वण-सिरी विव एक चिय बालिया दिहा ॥ ३५८ वीणा-विणोय-वस-वलिये कंधरुद्धच्छि-"पेच्छिरीष्ट तहिं । सच्चवियं म्ह" विमाणं णह-मग्ग-परिट्रियं तीए ॥ ३५९
३५३-५६) सुपसत्य-उद्यानं वर्तते इति गाथाचतुष्टयेन संबन्धः। सुप्रशस्तविविध-" विहगकुलरावसंवलितभ्रमररवमुखरम् । मुखरालिमुखविकसत्कुसुमासँवसुरभिगन्धवहम् ॥ [गंधवह-] गन्धवहपरिमलालीढपूर्जकसंदोहबद्धवृतिवेष्टम् । वृतिवेष्टासन्ननताम्रलुम्बिलम्बमानकपिनिवहम् ॥ [कइणिवह-] कपिनिवहविखण्डितप्रचुरफलरसासारासिक्ततरुमूलम् । तरुमूलपैरिस्थितपुष्पलावीपरिपूजितानङ्गम् ॥ [इय विविह-] इति विविधवल्लीविस्तृतपल्लवान्तरिततरणिकरनिकरम् । रतिमन्मथवासगृहमिव मनोहरं महीधरोद्यानं ९२ पर्वतारामो विद्यते । कुसुमासवः पुष्पमकरन्दः । पुष्पलाव्यः पुष्पावचयकारिण्यो मानिन्यः इति । विल्लहला विस्तृता । कैलापकम् ॥ ३५३-५६ ॥ ३५७) तस्स वि- तत्रापि मध्योद्देशे विचित्रमणिकुट्टिमाङ्गणं भवनं प्रासादोऽस्ति । यद् दृष्ट्वा देवा अपि निजगृहेभ्यो विरज्यन्ते । निजगृहाणामपि न स्मरन्तीत्यर्थः ॥ ३५७ ॥ ३५८) तस्स- तस्य २°भवनस्य पुरतोऽग्रतो मनोहरमणिकुट्टिमे सुखांसीना उद्यानवनश्रीरिव एकैव वरबालिका २१ दृष्टा ॥ ३५८ ॥ ३५९) वीणा- वीणाविनोदवशवलितकन्धरोर्वाक्षिदर्शनशीलया तया
'P संचलिय, JIB संवलिय. २p मंप for गंध of JB. RB पूय. ४B बद्ध for मंद. १ = वृत्तिवेष्टं. नवाप्र [ = = ], P नवंव, Jणवंध, B नियंब for णवंब. " = वानरलत्तहं [ = निवहं] ; P कइ, J कई, B करु. “ कइ, J कय, B कवि..... B परिट्रिय. १० = स्फुरंत.
" PJB नियर. १२ B तत्थ वि. १३ । कुहिम महाभवणं. * B सुहासीणा. १P वलियं, JB बलिय. १६ = उर्द्ध. "P पेच्छ', J पेच्छि', B पिच्छि'. "PJB 'वियम्ह. ९कलापकम् is put at the close of gāthas. GB भुवनस्य.
Jain Education International
For Private & Personal use only.
www.jainelibrary.org