________________
[३२१
कोऊहल-विरइया तह वि हु अप्प-वसाओ ण हवंति कुमारियाओ अलमहवा । णिचिंतो' ताओ दे करेमि हेरंव-वयणेण ॥ ३२१ जंतं तइया भणियं देवेण दयालुणा गणेसेण । तस्सेसो संपइ वर-समीहणोवट्रिओ कालो ॥३२२ ता किं बहुएहिँ वि चिंतिएहिँ णलकूवरो वरो होउ । वित्ताहिवस्स तणओ गयमुह मह तुह पसाएण ॥ ३२३ तो सो हेरंव-वर-प्पभोव-पवित्त-वियसिय मुहस्स ।। हंसस्स धणय-तणओ सहस ति उवटिओ हियए ।। ३२४ तो मित्त-बंधु-परियण-मएण सा तेण तस्स पिय-तणया । णलकूवरस्स दिण्णा समुयं विज्जाहरदेणं ॥ ३२५ तेणावि तस्स पिउणा सप्परिओसेण वित्तणाहेण । पडिवज्जिऊण बहुसो पडिच्छिया कुसुम-माल व ॥ ३२६ अण्णम्मि दिणे. बहु-विह-विमाण-मालाउलंबर-सिरीए । अणुसप्पतो सहसा सुलसं णलकूवरो पत्तो ॥ ३२७
१५ गायति को नृत्यति 'कः सूते मैथुनकम् । कः उपहासं करोतीत्यर्थः । शरच्छ्यिा वियुक्तः एष विरसोऽस्माकं विवाहः ॥ ३२०॥ ३२१) तह वि-तथापि । खु निश्चितम् । आत्मवशा न भवन्ति कुमार्यः । अलमथवा पूर्णम् । दे तावत् । हेरम्बवचनेन तातं निश्चिन्तं करोमि ॥३२१ ॥ ३२२) जे तं- यत्तत्तदानीं दयालुना गणेशेन देवेन भणितं तस्यैष संप्रति वरसमीहन" उपस्थितः कालः वरं चिन्तयितुमधुनैव ममावसरः इत्यर्थः ॥ ३२२ ॥ ३२३) ता किं-तत्किं बहुभिश्चिन्तितः गजमुख मम तव प्रसादेन वित्ताधिपस्य तनयो धनदपुत्रो नलकूवरो वरो भवतु ॥ ३२३ ॥ ३२४) तो सो-ततो हेरम्बवरप्रभावप्रक्षिप्तविकसितमुखस्य हंसस्य नृपस्य हृदये सहसा धनदतनयः स नलकूवरः समुत्थितः वरोपयोगी चित्ते जातः इति ॥ ३२४ ॥ ३२५)
तो मित्त-तस्मान्मित्रबन्धुपरिजनमतेन हंसेन विद्याधरेन्द्रेण समुत्सहर्ष सा निजतनया २१ वसन्तश्रीस्तस्मै नवकूवराय दत्ता । 'चतुर्थ्याः षष्ठी' [हैम० ८-३-१३१] इति
॥ ३२५॥ ३२६) तेणावि-तेनापि तस्य नलकूवरस्य पित्रा वित्तनाथेन सपरितोषेण बहुशः प्रतिपद्याङ्गीकृत्य कुसुममालेव प्रतीष्टा गृहीता । शेषपुष्पाणीव सादरं जग्राहेत्यर्थः ॥ ३२६ ॥ ३२७ ) अण्णम्मि- अन्यस्मिन् दिने बहुविधविमानमाला
-
'P निचितो, J णिचंतो, B णिचिंता. २P दयाणुणा, JB दयालुणा. २P समीहिणो उव', समीहणोव', B समीहिणोवर्टि'. "P वहुएहि सि [ = मि] चिं', J बहुवेहि मि चिं', B वहुएहि वि चिं. ५ PB प्पहाव,J प्पभाव. १ = उपक्षिप्त. B विहासियमणस्स. B समुट्रिओ. B ता. १२ । णिय. "P माल ब्व. J मालं व, B मालु च्व. Pउलं वरंसि', JB उलंवरसि. १६ सप्पंतो. संपतो. B अणुगम्मतो. "B समीहत.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org