________________
-५० ]
लीलावई
१३
१३
सर-संडे - मंडियासा - मुहों । सुस्सायें- फल-भरोणमिर्यं वैच्छयलावा सिय-पैहिय- जँण - समाउलो । सवोवसग्ग-भय-रहिओ । चाउवण्ण- समाउत्तो' । णिच्चसर्ववंड्डियाणंदो । विविह-काणणोवसोहिय-भूमि - भाओ । विविह- कुसुमामोय-वासियदियँतैरालो । अणवण -कलि-कालो । अइटपाव । अपरि-धम्मो | अणुवलक्खिय-पयाँवो । अर्पणटु-सोहो । अणुवजाय-चोररायभओ । अपरिमिय-गुण-गण-निवास" त्ति । जहिं चैं । काम-वरिसी भयवं पण | काम-दुहाओ सुरहीओ | संई-फलाओ वणफईओ । अवझाओ जुबईओ ति" । जहिं ।
दूरुण्णय-गय-पओहराओ कोमल - मुणाल- वाहीओ । सह महुर वाणियाओ जुवईओ " णिष्णया च ॥ ५०
८-१-१९] इति दिसो ॥ ४९ 11 गद्यानि । सुहावगाह - सुखावगार्हैननिर्मलजलाशयः । तरुणतरूद्या नैऋद्धिरमणीयः । कमलसरः खण्डमण्डिताशामुखः । सुस्वादुफलभरावनतवृक्षतलावासितपथिकजन समाकुलः । सर्वोपसँर्गरहितः । चातुर्वर्ण्यसमायुक्तः I नित्योत्सववर्धितानन्दः । विविधकाननोपशोभितभूमिभागः 1 विविधकुसुमामोदवासितसकलदिगन्तरालः । अनवतीर्णकलिकालः । अदृष्टपापः । अपरित्यक्तधर्मः । अनुपलक्षितौरि प्रतापः । अप्रणष्टशोभः । अनुपजात चौरराजभयः । किं बहुना । अपरिमितगुणनिवास इति । तत्र जलाशयाः सरोवराणि । तरुणतरूद्यानो अभिनववृक्षारामः कमलसरसंडं, इति कमलप्रधानं सरस्तस्य पण्डं वनम् । चातुर्वर्ण्यं ब्राह्मणक्षत्रियवैश्यशूद्रा इत्यादि सुज्ञेयमिति न वित्रियते ॥ गद्यम् । जहिं च यत्र च कामवर्षी पर्जन्यो मेघः कामं मनीपानुरूपं वर्षति । कामदुधा धेनवः सुरभयः कामम् अभीष्टं दुह्यन्त इति । सदाफला वनस्पतयो वृक्षाः पऋतुफलशालिनः । अवन्ध्या युवतयः । इति पुण्याधिक्य- ' प्रतिपादनार्थमिदम् ॥ यत्र च । ५० ) दुरुण्णय - युवतयः स्त्रियो निम्नगा नद्य इव । स्त्रियः किंभूताः । दूरुन्नैय इति दूरमत्यर्थम् उन्नतावुच्चौ पयोधरौ स्तनौ यासां ताः ।
२०
१
३
.
छ
९
१२
११
१३
१४
= खंडसमूह. Pno Danda. अवनमित. 1; सुखायफलहरोणय. वृक्षतल, P double Danda after वच्छयला. 11 omits पहिय. P omits जण, but J पहियजण. B3 omits भय. 13 समाजुत्तो, 1 no Danda here. In Jit looks like वट्टिया . B वासियसयल दियंतचक्को. = अनवतीर्ण. P no Danda. = अपरित्यक्त, B अपरिचित्त. प्रकृष्टताप, B लक्खियारिपयावो. 13 अणसोहो. JB अपरमिय. 1 omits गण. PJ निवासो, 13 निवासु. }} puts double Danda before and after जहिं च. P कामु, P काम; B often reads उ for ई.
१५ १९.
१६
१७
१८
२०
२१
मेघः, J J सयं for सइ of 1,
やや
२३
२४
२७
२८
पज्जुण्णो, no Danda. }} सफलाउ वणसईउ. Bomits ति; J has a number || ५० ॥ after त्ति. Pomits जहिं च given by JB. = एकत्र बाहू. PJB नि.. The phrase गद्यानि or गद्यम् is written by B usually at the close of the Prakrit passage concerned, here, for instance, after णिवासोत्ति; and then the Sanskrit commentary is given. B रिद्धि.
२९
Jain Education International
२
ی
For Private & Personal Use Only
४
=
५
=
५
१०
१५
www.jainelibrary.org