________________
११२७
शस्त्रेणावध्यता लोके III. 3.60 शस्त्रैरर्दितदेहास्तु VI. 54.8c शस्त्ररुच्चावचैरपि I. 54.20b शस्नानाविधाकारैः II. 26.25c शस्त्रैश्च निशितैरतीक्ष्णै: V. 46.10a ,, पतितैदीप्तः VI.74.9c ,, विविधाकारः VI. 86.10a
, शकलीकृतः II. 9.15d शस्त्रैः परमदारुणैः VI. 55.28b
,, समवगाह्य च VII. 6.41b शश्वरप्रेत्य फलोदये II.44.4b शस्तानां वानराणां च VI. 44.I3c शस्तो भ्राता रिपुस्तव IV. 20.2Id शंकरश्वशुरो नाम्ना I. 39.4c
., IV. II.I2c शंकरस्य जटाजूटात II. 50.25c शंकरस्यापरा तनु: VII. 16.15b शंकर शरणार्थिनः I. 45.21b शंभुना स्वयमब्रवीत् VII. 16.40b शंभुरेकादशात्मक: IV. 43.55b शंभुर्दैत्यो महाराजः VII. 22.25c शंभुर्नाम ततो राजा VII. I7.13c शंस कस्माद्भयं तऽत्र VI. 62.12a ,, चास्मै प्रियामिति III. 64.8b शंषत द्विविदस्य वा V. 59.16d शंसतीव मनोरथम् VI. 4.7d शंसद्रामो महाबल: I. I.59d शंसतीव मनोरथम् VI. 4.7d - शंसद्रामो महाबल: I. I.59d शंस दृष्ट्वा यदि प्रिया III. 60.20d शंसन्ति वर्षव्यपनीतकालम् IV. 30.53d शंसन्तीव हि मे देवीम् III. 62.9a शंसन्निव विनर्दति III. 69.23d
,, शुभं कपेः V. 53.28b शंस मे जीव वा मा वा II.35.23c
| शंस मे भगवत्रामः II. 90.18c
, सीता शुभाननाम् III. 60.12d शंसस्व मे शोकहतस्य सर्वम् III. 63.16d ,, यदि सा दृष्ट्वा III. 60.13c , वायो कुलपालिनी ताम् III. 63.I7c शंसेयुरिति भामिनी III. 54.3b शंसुर्देव्यास्तदप्रियम् V. 53.23b शाखया पतगोत्तमः III. 35.33b शाखा गृह्य व्यवस्थिताः V. 62.IId शाखान्तरमुपेयिवान् I. 58.2d शाखामालम्ब्य पुष्पिताम् V. 25.6b शाखामिव वनस्पतेः V. 19.5d शाखामृगगणर्षभाः VI. 22.51b शाखामृगमहामात्राः IV. 26.IC शाखामृगस्तत्र चरेश्वरन्तौ IV. I.129b शाखामृगस्य प्रतिपत्तुमिच्छेत् IV. 24.14d शाखामृगं च सुग्रीवम् VI. 78.IIC शाखामृगः शाम्रगणैर्निषिद्धः V. 32.9b शाखामृगा रावणसायकार्ताः VI. 59.44e शाखामृगाणामधिपस्तरस्वी IV. I.128c शाखामृगांस्तान्मृगराजदान् V. 6332b शाखाभृगेन्द्रस्य यथोक्तकारम् V. 32.7b शाखावसक्तान्स्वङ्गांश्च II. 94.12a शाखाश्चास्येतरे जनाः II. 33.15d शाखासु सप्तच्छदपादपानाम् IV. 30.28a शाखास्थाः पञ्जरस्थाश्च II. 65.5c शाखां गृहीत्वा च नगस्य तस्य V. 28.18b
, चन्दनवृक्षस्य IV.5.20a ,, भक्त्वा सुशोभिताम् IV. 8.13b | शाटीमाच्छाद्य दुश्च्छदाम् II. 32.32b
शाट्यात्परिजिहीर्षतोः II. 23.9b शातकुंभनिभाः केचित् V. 15.10c
, VII. 42.9a शातकुम्भनिभर्जाल: V. 2.49c शातकुम्भमयानि च II. 91.7Id शातकुम्भमयीं रम्याम् II. 8I.rod
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org