________________
१९१०
शक्त्या विभिन्नहृदयः VI. I00.36c शक्त्यष्टिपाशहस्तानाम् VI. 127.13c शक्नुयां न तु संप्राप्तुम् V. 30.28c शक्नुवन्ति तदाश्रमे III. 73.29b शक्यते रघुनन्दन II. 34.32d शक्यमअलिभिः पातुम् IV. 28.8c शक्यमम्बरमारुह्य IV. 28.4a शक्यमापतितः सोढुम् II. 62.16a शक्यमिन्द्रस्य जीवितुम् III. 48.23b शक्यमेतेन जीवितुम् VI. 5.1ob शक्यमेवं विभाषितुम् IV. 3.28d शक्यस्तरितुमर्णवः VI. 4.98d शक्यं कर्तुं प्रियं मया II. 19.21b , खलु भवेद्रामः IV. 8.3a , त्वयाऽपि तत्कार्यम् IV. 18.30a , दिवं चार्जयितुम् IV. 18.57a. ,, भुजाभ्यामुद्धर्तुम् VI. 59.109c ,, मघवता सुखम् III. 31.5b
मूर्खसहायेन VI. 41.69b
मे गमने स्वतः IV. 65.17b ,, यदि मया श्रोतुम् VII. I.34b ,, राज्यमुपासितुम् IV. 18.56b , लक्ष्मण जीवितुम् III. 75.28d , वस्तुमिह त्वया III. 47.22d , विचेतुं गन्तुं वा IV. 41.45e , वोढुं जितेन्द्रियैः III. 9.8b , सदर्शने स्थातुम् V. 21.31c शक्यः कर्तुमयं यज्ञः I. 12.17a
, प्रसहितुं युधि II. 5I.Iob ,, , , ,86.IIb
, प्राप्तमयं यज्ञ: I. 8.16c शक्याज्ञप्तेन निर्मिता VII. 5.25d शक्या जेतुं सुरैरपि V. 2.25d , दैवगतिर्लोके VI. II0.25c , धर्षयितुं बलात् V. 3.14b .
शक्या निद्रा मया लब्धुम् III. 51.9c " , , , , 86.10c , लोभयितुं नाहम् V. 21.15a , सीतासमा नारी VI. 49.6a शक्याः पादपयोधिनः VI. 33.9b शक्यो जेतुं रणे त्वया III. 31.27b , , सुरासुरैः VII, 23.12b " , , , 27.15a ,, धारयितुं कामः IV. 1.6ga शक्यो हन्तुं यथा तत्त्वम् III: 7I.Igb शक्यौ कुतो भीषयसे स्म भीरो VI. 15.4d शकचापमिवाम्बरम् VI. 71.15d शक्रजित्समितिजयः VII. 29.20b शकजेतरि चाहवे VI. 9I.Igd शकतुल्यपराक्रमम् VI. 69.81d शक्रतुल्यपराक्रमः IV. II.43b
, 32.IId
VI. 53.29b शक्रतुल्यपराकमाः VI. 69.Iod शकतुल्यपराक्रमान् VI. 7I.Id शकतुल्यपराक्रमैः VI. 7.16b
, 41.54d शक्रतुल्यपराक्रान्तम् IV. 19.23a शकतुल्यबलेन वै III. 4.14b
, ,, ,, 5.34b
,, हि VI. 60.21b शक्रत्वमपि लक्ष्मण II. 97.7d शक्रदत्ता वरा माला IV. 17.5a शकध्वज इवाग्रतः III. 26.Id
, इवोच्छ्रितम् V. I.59d शकध्वजसमौजसम् VI. 77.4b शक्रपुत्र प्रतापवान् IV. II.21b शक्रपुत्रं च वालिनम् I. 17.32d शक्रप्रतिबलो युधि VI. 19.Iod शक्रबाणासनप्रख्यम् IV. 3I.IIa
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org