________________
२५२
खरस्तु तन्महत्सैन्यम् III. 22.16a
,, निहतो भ्राता VI. III.I7a खरस्त्रिशिरसा तेन III. 27.6a खरस्त्वय्यपि चायुक्तम् II. I16.2ra खरस्य कुम्भकर्णस्य VI. 95.Ila ,, च महाबली VI. 46.12b ,, ,, रथस्थस्य III. 23.16c ,, निधने देवि III. 45.19a ,, मतमाज्ञाय III. 22.22c
रामो जग्राह III. 30.24c ,, रिपुघातिनः III. 22.23b ,, वदनाच्च्युतम् III. 22.6b , वस पार्श्वत: VII. 24.36b
सकर धनुः III. 28.30d ,, समरे ध्वजम् III. 28.22d ,, सुमहात्मनः III. 20.13b खरस्याथ रथः किंचित् III. 22.2 IC खरस्याप्यभवतत्रासः III. 28.IC खरस्योरसि चापतत् III. 30.26d खरहन्ता स ते भर्ता VI. 31.15a खरा गोषु प्रजायन्ते VI. 35.29c खराशीघ्रानसुसंयुक्तान् II. 70.23c खराभिस्तनिता धोरा: VI. 35.25a खराश्च खरनिर्घोषा: VI. 102.4la खरे खर पराक्रगे III. 24.ib खरेण परिसान्विता III. 21.6b खर: कनकभूषणः III. 35.6d ,, कनकभूषितः VI. 51.2Sb खरैस ई यदप्तिः VII. 25.36c खरंगोंभिरथोप्युश्च VII. 6.48a खरैश्च कणों दशनैश्च नासाम् VI. 67.86c ,, विविधाननेः VI. 51.26d खरो नामेह राक्षसः II. II6.IIb ,, निर्भर्सयामास III. 30.13c ,, यद्यतिवृत्तस्तु VI. 9.14a
| खरो यैस्तु सदूषणः VI. I07.59d
,, रामेण संयुगे III. 30.22b खरोष्ट्रगजवाजिनाम् II. 91.78b खरोष्ट्राणां तथैव च VI. 95.28b खरोष्ट्राश्वतरा राजन् VI. I0.18a खरोष्ट्रैश्च भुजंगमैः VI. 73.IId खजूरपुष्पाकृतिभिः III. 16.17a खजूरांश्च सुपुष्पितान् V. 2.9b खजूरैः पनसैद्रमैः III. 15.16b खरं समभिधावतः III. 28.21d खस्थः स ददृशे रामः VII. 82.17a खाण्डवानि तथैव च VII. 92.12b खाण्डवानां ,, ,, I. 53.4b खात्पपातावनिं हृष्टः VI. 19.2a खादतां पिबतामपि VI. 75.16b खादते स महाबलः VII. 62.5b खादनं चैव सोऽन्वशात् II. 50.47b खादन्विपरिधावति VI. 67.98d खादन्स परिधावति VI. 67.7d
,, , VI.;67.122d खादामि सर्वान्हरियूथमुख्यान VI. 12.39d
,, VI. 63.55d खानयामासुरुत्तमान् II.:80.12b खानितः सगरेणागम् VI. 19.31a खिन्नः शिथिलया वाचा VI. I0I.49c खुरनेमिक्षतश्चायम् III. 65.7c खुरनेमिसमाकुलैः II. I03.39d खुरै रुदीरितो रेणु: II. 93.15a खे ग्रहो रोहिणीभिव VI. 92.42d खेचराणां च पक्षिणाम् VII. 100.24b खेचरांश्च विहङ्गमान् IV. I3.12b खेदं त्यक्त्वा पुनः सर्वम् IV. 49.7% खेदाचालयते शीर्षम् I. 40.15c
खेदिता दुःखशय्याभिः IV. 54.17c | खेदैश्च न विमानिताः III. 13.3b
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org