________________
११०३
व्यथयित्वा च रावणम् V. 57.12b व्यध्वंसयत्समं क्रुद्धः VII. 27.33a व्यथयिष्यामि ते स्थितिम् VII. 98.Iob व्यनदद्भरवं नादम् III. 44.17a व्यथसे त्वं सदानघ VI. 63.39d
व्यनदस्ते समन्ततः VII. I0I.4d व्यथां वा प्रददुयुधि VI. I07.41b व्यपगच्छतु वो भयम् VII. 62.6d व्यथितमना भृशमातुरो बभूव III. 62.20d व्यपचक्राम वेगवान् VI. 70.IId व्यथितमनाः प्रचचाल चासनात I. I9.22d. व्यपत्रपसि राघव II. 57.30b व्यथितस्यापत भुवि II. 63.34b
व्यपदेशकुले जाताः I'. 64.21e व्यथितं प्रेक्ष्य मारुतिः VI. 52.26b व्यपनयतु तनोश्च जीवितम् III. 2.26c व्यथिताकुलचेतसम् II. 18.5d
व्यपनिन्युः सुदुःखार्ताम् II. 66.13c व्यथिता जनकात्मजा VI. 92.44b व्यपनीयाश्रमात्तु माम् III. 57.7d ., दानवाः सर्वे VI. 107.46c व्यपनेष्यति गात्रेभ्यः III. 56.15c ., भिन्नचेतसः VI. 67.4Id व्यपनेष्यन्ति संभूय VII. I6.I9c ., रक्षसां चमः VI. 82.12b व्यपलायत सर्वशः II. 78.13d रजनीचराः VI. 52.12d
व्यपविद्धशरासनम् VI. 88.25b ,. राक्षसाः सर्वे VI. 56.3IC व्यपसर्पतु ते सीते V. 20.4c , वनताननाः I. 9.16b
व्यपसव्यं प्रचक्रमुः VI. 106.21d ., वानरेन्द्राश्च VI. 102.3IC व्यपाक्रामत्स लक्ष्मणः II, 87.21d
., विद्रवन्ति स्म VI. 73.38c व्यपायाद्रजनी शिवा II. 49.2b व्यथिताश्चाभवंस्तत्र VII. 14.8c व्यपास्तगतजीवित: VI. 90.82d व्यथिताः पन्नगाश्चासन VI. 21.30a व्यपाहरदरिंदमः III. 51.38d ,, संप्रदुद्रुवुः VII. 28.21d
व्यपेक्षमाणा सह सीतयागता II. 86.25d व्यथितो वापि कश्चन I. 6.15d
व्यपेतदोषमस्यन्ते। VI. 88.64a ,, विश्लयश्चैव II. 12.4a
व्यपेतनक्षत्रगणेव शर्वरी II. 66.285 व्यदर्शयत्तत्र महावलं तम् V. 48.53c
व्यपेतपङ्कासु सवालुकामु IV. 30.42a व्यदारयद्वानरसागरौघम् VI. 59.35c
व्यपेतमलसंघाताम् II. 50.20a व्यदीपयत राघवः II. 3.35d
व्यपेते तु जीवे निकुम्भस्य हृष्टाः VI. 77.24a व्यदीपयंश्चारुविवेशपार्थिवः II. 5.26c व्यद्रवन्त मृगा इव VII. I9. I9d
व्यपैतु दुःखं तव मत्कृतेऽनघ II. 34.57d व्यद्रवन्नपरे यथा VII. 28.18d
व्यपाहबलबान्वायुः VII. 8.18c व्यद्रवन्सहिताः सर्वे VII. 27.5IC
व्यपोह मम बान्धवाः II. 6I.Iob व्यधमत्तरसा कपिः V. 14.20b
व्यपोह्य शुद्धान्तमुपस्थितो रथी II. I5.42d व्यधमद्रावणात्मजः VI. 73.33d
व्यपोह्य सूतः सहितासमन्ततः II. 15.47c व्यधुनोत्पतगेश्वरः III. 5I.I4d
व्यभ्रमाकाशमाविश्य VI. 57.34a व्यधूनयत्तान्वेगेन VI. 67.131c व्यराजतादित्यपथस्य लक्ष्म तत् V. 8.2d व्यध्वंसयत संक्रुद्धः VII. 27.4Ic
व्यराजयत वैदेही II. 39.18a
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org