________________
१०६५
विनेदुश्च यथाप्राणम् VI. 56.37a विनेदुश्चाप्यमर्षिताः VI. 60.36d विनेदुश्वाशिवं शिवाः VI. 95.44d विनेदुस्तुष्टुवुश्चापि IV. 67.2c विनेदुः प्लवंगा दिशः सस्वनुश्च VI. 77.24b
,, सिंहविक्रमाः IV. 64.Id विनेशुः सपरिच्छदाः VII. 16.47d विनोदयन्तं च सुखं परं शिवम् II. 54.43b विन्दित्वा लक्ष्मणोऽब्रवीत् II. 32.2b विन्दो नाम मुहूर्तोऽसौ III. 68.13a विन्ध्यकाननसंकीर्णाम् IV. 49.15c विन्ध्यपर्वतजैर्मत्तैः I. 6.23a विन्ध्यपर्वतमासाद्य I. 39.5a fazeqaatiafo VII. 108.4b विन्ध्यपर्वतवासिनः VI. 27.47d विन्ध्यपादपसंकीर्णाम् IV. 46.170 विन्ध्यमन्दरसंकाशम् VI. 67.138a विन्ध्यमन्दरसंकाशः VI. 76.84c विन्ध्यमन्दरसंकाशाः VI. 21.3IC विन्ध्यमेरुगिरिप्रख्यैः IV. 33.8a विन्ध्यमेरुविभूषिताम् IV. 3.16b विन्ध्यमेवादितः कृत्वा IV. 49.22c विन्ध्यवीथीप्लवंगमः VI. I05.13d विन्ध्यशैलो न वर्धते III. II.85d fantazmaq VII. 81.18d विन्ध्यशैवलयोर्मध्ये VII. 79.16c विन्ध्यस्य तु गिरेः पादे IV. 53.3a विन्ध्यं कृष्णगिरि सह्यम् VI. 26.30a विन्ध्यादुत्थाय संप्राप्ता: V. 35.670 विन्ध्याद्वानरकोटीनाम् IV. 37.24c विन्ध्ये पर्वतसत्तमे V. 35.56c
,, , VI. 126.41b विन्ध्येऽहं वानरर्षभाः IV. 58.7b विन्ध्योऽयमिति निश्चितः IV. 60.7d विन्ध्योऽर्कस्येव पर्वतः VII. 32.42b
विन्यस्तशुभसर्वाङ्गी V. I0.36c विन्यस्तानि च योधानाम् VI. 41.37c विन्यस्ता यूथपाश्चैव VI. 85.6c
, विधिवत्सर्वे I. 14.26a त्रिपक्वशालिप्रसवानि भुक्त्वा IV. 30.47a विपश्ची परिगृह्यान्या V. I0.4ra विपत्तिं घोरसंकाशाम् VII. 81.4c विपत्तिः परमेदो वा VII. 75.4c
,, सहसाऽऽगता IV. 56.8d विपथे सार्थहीनेव II. 66.4c विपद्मामिव पद्मिनीम् V. 15.21a ___ , , , 21d विपन्नराज्यो न चिराद्विपत्स्यते III. 33.23d विपन्नं कर्म तदृष्ट्वा V. 44.12a
, स्यात्ततः कार्यम् V. 30.30c विपरीत इवाकाशे IV. 14.10a
,, इवौषधम् VI. 17.15d विपरीतमथोऽन्यथा II. I06.15d विपरीतश्च वृद्धश्च II. 21.3a विपरीतानि कृत्यानि VI. 63.17c
,, यानि च VI. I2.31b
,, सेवते III. 53.17b विपरीते तुष्टिहीना II. 52.62a
, हि वर्तसे VI. 92.L4d विपरीतो यथातुरः II. 12.55b विपर्यये तु तत्सर्वम् III. 41.9a विपाकः समुपस्थितः II. 64.59b विपाको मम शोकद: VI. 68.23b विपापा जलवाहिनी I. 35.22h विपाशा चापि शाल्मलीम् II. 68.19b विपुलगुणेषु कुलेषु च प्रसूताः IV. 41.49b विपुलपरिघवान्स कुम्भकर्णः VI. 65.57a विपुलं द्रुमभूषितम् VI. 54.24b
, पर्वतोत्तमः V. I.I35b | ,, वा धनागमम् II. 48.5b
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org