________________
१००६
लोका यस्य महात्मन: VII. 20.29d ,, ये रक्षसामपि III. 64.67d लोकास्तत्र सुतोषिताः VI. 7.15d लोक स्तिष्ठन्तु शाश्वताः VI. I07.49b लोकास्त्वप्रतिमा राम I. 76,16a लोका हि यावत्स्थास्यन्ति VII. 40.22c लोकालक्ष्म्या विराजयन् VI. I02.17d लोकांस्त्वं यद्यवेक्षसे VII. 22.45d लोकाः सन्तु गतव्यथा: I. 56.21d , सर्वे विनिर्जिताः VII. 84.12b
, सामरदानवाः V. 49.Igd लोके कन्यापिता जनात् II. II8.35b ,, किंचन दुर्लभम् VII. I0.33b ,, क्षत्रियपासनाः III. 29.18b लोकक्षयेष्वेव यथान्तकस्य VII. 36.46e लोके ख्यातो यथा भवान् VI. 22.29d लोकेऽतिरथसंमतः II. I.2gb लोकेन वा किं स्वधयामृतेन II. 21.53b लोके न हि स विद्येत II. 37.32c ,, निगदिन वचः II. 35.17d , परमदुर्लभः VI. 7.1gd ,, पुरुषसारज्ञः II. I.18c लोकेऽप्रतिमतेजसा I. 44.9b ,, ब्रह्मर्षिसत्तमाः III. 24.20b ,, भवतु विद्विष्टः II. 75.33c
, भूतस्य कस्यचित् VII. 45.12d लोकेभ्यो यानि रत्नानि V. 20.17a लोके भ्रामयति प्रभुः II. 44.7b , रामस्य धीमतः I. 2.32d , , खुबुधे II. I.44c , रामाभिरामस्त्वम् II. 24.5c ,, लोकोत्तमैर्गुणैः II. I.4Id
विख्यातपौरुषम् II. 3.27d , विदितमस्तु ते VII. 25.29b , विश्रुतकर्मणः III. II.86b
लोके विश्रुतकर्माऽभूत् IV. 57.6c
, विश्रुतपौरुषः VI. 28.18d लोकेषु प्रचरिष्यति I. 2.37b
, प्रथितं राजन I. 9.6a ,, सर्वेषु न नास्ति किंचित् III. 63.17a
, हरिसत्तमाः V. 6o.gd लोकेष्वपि पुरंदरात III. 34.Igd लोके स्थास्यति विश्रुता I. 44.5d लोकेऽस्मिन्संप्रदृश्यसे II. 52.86d लोकेऽस्मिन्सुमहद्यशः II. 51.5b
,, 86.6b लोके स्वेनैव कर्मणा III. II.79b ,, ,, , V. 35.81d लोकैरपि समागम्य I. 49.13c लोकोद्वेगकरौ तदा VII. 9.37d लोको धी विगर्हितम् II. I06.16d लोकोऽब्रवीत्तेन कृतं विधात्रा IV. 24.42d लोकोऽयं सुखमेधते II. I00.47d लोको वा स्यादनिन्द्रकः I. 60.23b , वीर न मस्यते III. 9.25d , हि सर्वो विहितो विधात्रा IV. 21.42c लोचनाभ्यां पिबन्निव VI. I9.7b लोचने कोपसंरते II. 35.2a लोचनैरिव धातुभिः V. 56.28b लोध्रनीपार्जुनैनगिः VII. 42.4a लोधपद्मकखण्डेषु IV.43.13a लोध्राश्च गिरिपृष्ठेषु IV. I.79c लोपामुद्रा यथाऽगस्त्यम् V. 2.1.IIa लोप्तुं हन्तुं च मुष्टिभिः VI. 20.16b लोभकारणकारितम् II. 58.-8b लोभनं कौशिकस्येह I. 64.Ic लोभमोहविवर्जिता I. 48.32b लोभयानं कदाचन III. 445d लोभयामास ललिता | , वैदेहीम् VI. 126.22c
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org