________________
९७६
रावणस्यात्मजो बली VI. 88.4d रावणस्यात्मसंभवः VI. 86.33b रावणस्यानुजो भ्राता VI. 17.26a रावणस्यापनीतेन VI. 94.37a रवणस्याप्रसह्यं तम् VI. 96.2a रावणस्याभयं दत्तम् VI. 94.29c रावणस्याभवद्भयम् VI. I02.42d रावणस्यार्यकः सैन्यम् VII. 27.32a रावणस्योत्तमस्त्रियः V. 18.15b रावणस्योत्थितं शिरः VI. I07.55b रावणस्योपशायिन्यः V. 6.29a रावणस्योरुवेगेन V. 13.9a रावणं कामरूपिणम् V. 30.2rd ,, किं पुनरहम् V. 26.8c ,, क्रुद्धमाज्ञाय VI. 13.1a ,, क्रोध आविशत् VI. 75.44d ,, क्रोधमूछितः VII. I9.18d , गृह्य नगरम् VII. 32.72c ,, च निशाचरम् VII. I.30b
,, महाबलम् V. 60.6b ,, ,, रणे हत्वा VI. II9.22c
,, रिपुं घोरम् V. 2.24e ,, सराक्षसम् V. 59.7d ,, हतं रणे VI. II2.24d चाग्रतो दृष्ट्वा VI. I05.IC चैव रामेण V. 39.46c जनकात्मजा III. 52.24b
जनकात्मजाम् III. 51.22b , जनकात्मजे V. 35.47d ,, जयशब्देन VI. 29.15c , जहि यक्षेन्द्र VII. 15.2a ,, ,, संयुगे I. 16.3d ,, जानकी तत्र III. 56.23a ,, जानकी तथा IV. 58.29b
तलताडितम् VI. 59.62b
रावणं तं यशस्विनी V. 21.5d
, ,, वधिष्यसि IV. 27.39d ,, ताटकासुतः III. 42.9b , तु महामृधे VI. 99.2b ,, ,, मुमोचाथ VII. 34.34a , , रिपुं हत्वा VI. 50.58c , ते महारथाः VI. 95.8b , त्वब्रवीन्मन्त्री VII. 23.49c
त्वं जहिष्यसि VI. I05.27b दीनमानसाः VI. III.II8d दीप्ततेजसम् III. 32.4b दृश्य पुष्पके VII. 23.33b निस्यसंयुगे V. 39.29b निशितैः शरैः IV. 39.7b
,, ,, VI. I02.68b ,, निहतं दृष्टवा VI. IIO.Ia , , भुवि VI. IIO.IIb , , भूमौ VI. II0.6c , , युधि VI. 9I.I3d ,, नोपतिष्ठेयम् V. 26.10c
पापकर्माणम् VI. 2.8c ,, पापचेतसम् VII. 34.16b ,, पापनिश्चयम् VII. 34.15d , पुनरागमत् VII. 34.32d
पुष्पके स्थितम् VII. 20.3d , पृष्ठतः कृत्वा V. 21.6a , प्रत्यभाषत III. 56.Id , प्रयते देशे VI. III.II2c ,, प्राजलिं यान्तम् VII. 31.4la ,, प्रेक्ष्य गच्छन्तम् VII. 25.38a , , राजानम् VI. 57.24a , ,, हृष्टात्मा VI. I05.30a ,, बलदर्पितम् V. 59.23b ,, बहुभिः शरैः VI. I00.12d ,, बान्धवैः सार्धम् VI. 127.30c
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org