________________
रथाश्वगजतोयौघम् VI. 7.21 रथाश्वगजसंबाधाम् II. 51.22a रथाश्वनागाश्च हताः VI. 94.23a रथाश्वभद्रासन संकुलानि V. 5. 10b रथांश्चापि गजोत्तमान् VI. 67.11b रथस्तु विविधान्बहून् VII. 39. Iod थाहहंसात्यूहाः II. 103.43a रथिनश्च महाबल VI. 104.18d रथिनश्वाश्ववाहाश्व VI. 3.270 रथिनो रथसत्तम: VI. 90.27d रथिनां वरम् VI. 65.34d नरेन्द्राणाम् VI. 67.13a
३७
रथी रथश्रेष्ठतरः किरन्छरैः V. 47.22c रथेन खरयुक्तेन II. 69.15c
V. 27.21C
"
"
ފ
"
"
""
د.
VII. 29.12b
"
" पुरुषव्याघ्रः II. 50. roc
प्रचचार ह VI. 71.75f प्रतिबाधिष्ये II. 52.50c
ވ
"
22
""
मम भूमिष्ठम् VI. 102.7a
"
,, महता खरः III. 28.14b
रथिनां वरम् II. 3.24b
""
93
» 44.5a
च रथं चापि VI. 69.61a
तु खरो वेगात् III. 23.31a
पवनौजसा VI. 95.14b
"
वरः V. 56.6b
"
रामं महता खरस्ततः III. 26.38c
33
"
स महारथः VI. 95.42b हययुक्तेन III. 5.24c रथेनातिरथं तदा VI. 128.34d रथेनातिरथः शीघ्रम् VI. 59.68a रथेनातिरथोऽपतत् VI. 80.33b रथेनादित्यवर्चसा VI. 71.16d रथेनादित्यवर्णेन III. 31.34c
Jain Education International
९२४
रथेनादित्यवर्णेन VI. 58.37a रथेनाद्भुतकल्पेन VII. 28.7c रथेनापततस्तव II. 72.5d रथेनाभिययौ क्रुद्धः VI. 76.12
3)
क्षिप्रम् V. 48.19c रथेनाभ्यपतत्क्षिप्रम् VI. 76.40 रथेनाम्बुदनादेन VI. 59. goc रथेनाष्टयुजा स्वयम् V. 27.16f रथेनैकेन राघव: VII. 108.11d रथे युक्तान्मनोजवान् VII. 46.21d विष्णुरथं प्रति VII. 7.3rd
सुसमलंकृते VI. 88.2b
स्थितोऽहं शरचापपाणि: VI. 71.45a रथैरन्ये स्वलंकृतैः II. 103.37b रथैरचैर्गजैश्वापि II. 81. 14c रथैर्भिन्नैरनेकशः III. 25.44b रथैर्यानैर्विमानैश्च V. 4.27c रथैर्वाजिभिरेव च III. 25.9d रथैर्विध्वंसिताः केचित् VI. 52. 120 रथैश्च प्रतिमण्डिताः II. 67.25d
मत्तैर्नागैव V. 46.18
""
را
31
समवस्थिताः VI. 54.3b सुमहारथाः VI. 127.13b रथैश्वातिरथाः शीघ्रम् VI. 11.7a रथैश्चादित्य संकाशैः VI. 43.2c रथैचाम्बुदनिःस्वनैः VI. 69.33d रथैश्वित्रैर्ध्वजैरवैः VI. 53.30c रथैः कवचिनस्त्वन्ये VI. 51.26a रथोत्तमैरुह्यमानाः VII. 6. 51c रथोद्वहनखिन्नाथ VI. 104.16a रथोपस्थ उपाविशत् VI. 59.114d रथोपस्थे न्यपातयत् III. 27.15d रथोपस्थे प्रविन्यस्य II. 40.150 रथो मे उपनीयताम् VII. 22.2d
मेघसमस्वनः VI. 69.4d
در
ވ
"
For Private & Personal Use Only
www.jainelibrary.org