________________
यदन्तरं स्यन्दनिकासमुद्रयोः III. 47.45b हस्तिविडायोर्वने III. 47.46c हंसगृध्रयोर्वने III. 47.47c यदन्नममृतप्रख्यम् IV. 62.8c
यदन्नः पुरुषो भवति II. 103.300
,, 104.150
35 35
यदन्यथा भवेदेतम् V. 58.108a यदन्यदपि नोक्तं च IV. 43.59c यदन्यदभिकाङ्क्षितम् VII. 94. 18b यदन्यैर्दुष्करं रणे IV. 35.4d VI. 49.25b
"
93
यदन्यो वचनं ब्रूयान् I. 59.8c यदपत्यं निबोध तत् VII. 5.35b निशाचरः VII. 5.38b
در
""
यदब्रवीन्मां नरलोकसत्कृतः II. 101.26a यदभिप्रेतमस्ति ते VI. 12.5d यदभिप्रेतमस्मासु III. 2. 18c यदम्बा मे यवीयसी II. 52.63b यदयमतुलबलस्त्वयाद्य वै VII. 29.38c
यदयं किल्मिषाद्भेदः II. 23.13a
رو
33
""
""
"
यदयुक्तं मया पूर्वम् IV. 18.46c
यदरण्यं त्वमागतः II. 100.4b यदर्थमभियुक्तोऽसि VI. 35.100 यदर्थमयमारम्भः IV. 30.77a
"3
V. 55.9a यदर्थमहमागत: VII. 104.1b यदर्थमिह तिष्ठति 1. 66.7d यदर्थमेव त्वरितै: VI. 60.68c
,"
"
यदर्थं कपिराजश्च IV. 65.120
त्वं मया हतः IV. 18. 18b
कृत्यवान्प्राप्तः IV. 4.2c
न्यायदृष्टार्थः IV. 21.7a
निर्जिता मे त्वम् VI. 115.21a
प्रतिषेधो मे II. 31.8a
भगवानिह VII. 100.7d
Jain Education International
८८०
यदर्थं मैथली त्यक्ता VII. 52.15a
जसे नृप I. 16.20d
"
वयमागताः III. 42.14b
वानरं सैन्यम् VI. 100.51a
"3
सागरः कान्तः VI. 100.5re यदवप्लुत्य वीस्तीर्णम् V. 57.46a यदवाप्तं पुरा मया VI. 13. rod यद वोचन्मदन्तरे II go. 16b यदसौ मातुलकुले II. 68.2a यदस्मांस्त्वं प्रशंससे VII. 38.2gb यदस्य भयमावहेत् III. 59.rob यदस्यभिहितो मया II. 15.25d यदस्या निर्गतं तस्मात् I. 37. 18c यदहं गात्रसंस्पर्शम् V. 37.63a VI. 116.Sa
"
"
"
رو
""
""
د.
"
"
33
""
ور
25
ور
विमुखीकृतः I. 76.1gd
,, ससुहृज्जन: VI. 122.22b सा च वामोरू: VI. 5. IOC
"
""
जीवितक्षये II. 64.66d
"
22
तं मुनिवरम् III. 11.34a
ताडितस्त्वया II. 63.3gb
निहतस्त्वया IV. 17.4gb
नोपचारेण II. 52.38a
यदा कृतमभूद्युगम् VI. 35.14b क्षयं गतं सर्वम् I. 45.42a गमनकृत्यं ते II. 4.6c
पुत्रमेकं तु VII. 73.40
पुत्रशोकेन II. 64.61a
प्रब्रवीमि ते V. 58.136b प्रष्टुमिच्छामि II. 72. 100
युद्धसंरब्धः IV. 17.16c
लोकसत्कृतः VI. 16. 10b
यदाचरति कल्याणि II. 63.6a
यदा च रामः पृथिवीमवाप्स्यते II. 8.38a
शस्त्रं नारेमे VI. 103.28a
"
For Private & Personal Use Only
www.jainelibrary.org