________________
मातरं चैव वैदेह्या III. 64.12a ,, ते तपस्विनीम् II. 64.35b ,, ,, निरस्थाशु II. 35.26c ,, ,, समुद्वहन् II. I07.3b
पश्य धार्मिकीम् II. 64.31b
पितरं गुरुम् II. 30.33d ,, ,, चोभी II. 63.31a ,, ,, तथा III. 40.5b
,, विप्रम् VII. 15.21a ,, भरतस्तदा II. 74.1b ,, भृशदुःखिताम् II. 24.Iod
, ,, I5d , मातुरालये II. 72.Id ,, मां च भार्याश्च VI. 92.13c ,, ,, ,, संपश्यन् II. 34.34a ,, रक्ष कैकेयीम् II. II2.27c ,, राघवः किंचित् II. 20.25c ,, वाक्यमब्रवीत् II. 39.33d मातरावभिवाद्य च II. 4.45b मातरिश्वसमौ जवे IV. 60.1gb मातरिश्वा च सुव्रत VI. 74.18b मातरो भरतस्य ताः II. 87.6b मातर्दिष्टयेति चाब्रवीत् VII. 66.12b मातलिदेवसारथिः VI. 102.8b मातलिसिवं यथा II. 40.Iod मातलिं चाह देवेशः VII. 28.23c
, प्रत्यपूजयत् VI. II2.5b ,, प्रत्यविध्यत VI. I02.28d मातलिः शक्रसारथिः VI. II2.5d मातली राघवं तदा VI. I08.1b मातले पश्य संरब्धम् VI. I06.9c मातलेन तथात्मन: VI. 107.41d मातलेस्तु महावेगाः VI. I07.40c माता च मम कौसल्या II. 26.31a , , , , , 58.17a
माता चाह कनीयसम् I. 61.21b ,, जनयिता च मे II. 63.40b ,, ते पितरं देवी II. 35.23a ,, दुहितरं यथा II. I04.23b ,, नः सा यथा न स्यात् II. 22.6c मातापितृपरायणाः II. 30.37d मातापितृभ्यामुक्तोऽहम् II. 101.22c मातापितृसुतस्नेह- VII. 20.14a मातापित्रोर्महाहर्षम् VII. 12.32c मातापित्रोविनाशेन V. 13.29a मातापित्रोस्तथैव च II. 75.46b मातापुत्रौ तपोवने I. 47.9d माता मम शतहदा III. 3.5b मातामहनिवेशने II. 67.7d मातामहमुपस्थितम् VII. II.10d मातामहमुवाच ह II. 70.14d मातामहस्य योऽस्माकम् VII. 25 22n मातामहे समाश्रौषीत् II. I07.3c माता मातङ्गसंकाशम् II. 72.23a माता यवीयस्यभिशङ्कितव्या II. 22.30b माता रामस्य धीमतः II. 70.8d
,, सौमित्रिमब्रवीत् II. 40.4b मातास्मत्कारणाद्देवी II. 53.16a मातास्य युगपद्वाक्यम् II. 72.4IC मातुरन्तःपुरं ययौ II. 4.29d
, वशी II. 20.8d
, शुभम् II. 20.16b मातुरप्रियशंसिवान् II. I0.35d मातुरेव वयःसमम् VII. 4.20b
, , , , , 3rd मातुर्दत्तौ वरौ तव VI. 126.5b मातुर्हिस्यवर्तितुम् II. III.6b मातु! न भवेत्सुखम् II. 3I.I7d मातुर्वचनगौरवात् I. 46.21d | मातुर्वा ब्राह्मणस्य वा II. 21.42b
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org