________________
मर्तुकाम इवौषधम् III. 40.1d मर्तुमिच्छामि सर्वतः V. 26.44b मर्त्यलोकात्सविस्मयः VII. 9.5b मर्त्यलोके विचिन्वता VI. 49.6b मर्त्यलोको न संशयः VII. 20. 15d मर्त्येषूत्पत्स्यते पुनः VII. 17.36b मर्दयन्तीव ते सर्वे VI. 27.43a मर्दयामास तोरणम् I. 1.74d मर्मघाती च यः शरः IV. 17.7b मर्मज्ञो हृदयं प्रति VI. 98.21b मर्मण्यभिहतस्तेन VI. 76.45c मर्मण्यभिहृतं भृशम् VI. 101.8d मण्यम ते मयि II. 63.3gd मर्मत्राणानि चित्राणि II. 91. 770 मर्मभेदेन कर्शितौ VI. 45.18b मर्म मे निशितः शरः II. 63.45d मर्मत्रणं संततमुच्छ्रसन्तम् II. 63.53b मर्माणि च महाकपिः V. 1. 183b मर्माण्युत्कृत्य वानरः V. 1. 185d मर्यादानां च लोकस्य V. 35.1IC मर्यादा राक्षसाधमान् VII. 6.21b मर्यादा बध्यतां ध्रुवा IV. 5. Ind हि निसर्गतः VII. 22.24b
""
मर्यादां प्रतिहाराणाम् VII. 14.24c
22
सत्यमन्वितः II. 14.6b सत्त्वयुक्तानाम् IV. 7.8c मर्यादेषा निसर्गतः VII. 22.30b मर्षयत्यचिरं सीते VI. 115.24 मयन्ति न संयुगे IV. 14.18d मय राक्षसान्वीरः I. 1. 760 मयामि कथं वीर VI. 41.9c
यामीह दुर्बला VI. 113.39d मष्यामि केनापि IV. 16.20 मलदान करूषाश्च I. 24.18a
,, 23a
"
" " "
Jain Education International
८२०
मलदाश्च करूषाच I. 24.25a मलदांश्च करूषांश्च I. 24.29a मलपङ्कजधारिणम् III. 7.5b मलपङ्कधरान्दीनान् VII. 21.17a मलपङ्कधरां दीनाम् V. 15.37a मलपङ्कं प्रविश्याशु V. 27.25C मलमण्डनदिग्धाङ्गीम् IV. 19.5a मलयस्य गुहां प्रति IV. 46.4b महौजसः IV. 41.15d
"
मलयं च महागिरिम् VI. 4.94b तज्जिघांसया IV. 46.4d
""
दर्दुरं चैवळ II. 91.24a
"
प्रति पर्वतम् IV. 46.3d मलय: पूरितो येन VI. 42.38c मलयेन च विन्ध्येन V. 36.38c मलयोपवनानि च V. 1. 193d मलयोऽयं गिरिवरः IV. 2.14C मलं चास्य प्रमोचयन् I. 24.20b तस्याभवत्तत्र I. 37.20a
در
در
मलिनं चाश्रुपूर्णाक्षम् II. 71.43a
""
मुक्तमूर्धजम् II. 69.8b मलिना जटिला कृशा V. 57.40b मलिनाम्बरवासिनीम् V. 24.1gb मलिनेन तु वस्त्रेण V. 17.26a मलेन तस्याङ्गमिदम् II. 99.35c
""
समभिप्लुतम् I. 24.18d मल्लभूम्यां निवेशिता VII. 102.9b मल्लोके निवत्स्यसि I. 2.38b मशका इव पावकम् VII. 7.3b मशकाश्चैव कानने II. 25.18b मसारगल्वर्कमुखः III. 43.29a मस्तकेऽथ हनूमतः VI. 52.34d मस्तकोच्छ्रासनासिकाम् V. 17.5d महच कार्यमस्माभिः IV. 52.24c महत्व सशरं धनुः VI. 31.8d
For Private & Personal Use Only
www.jainelibrary.org