________________
२३०
कृतार्थे चरितव्रते II. 24.34d कृतार्थेनान्तरात्मना I. 35.19d
" I. 48.20b
, III. 36.21d कृतार्थे रावणात्मजे VI. 47.1b कृतार्थो वाऽकृतार्थो वा III. 72.20a कृतार्थोऽस्मि महाबाहो I. 30.26a कृतार्थोऽस्मीति दुर्मते VI. 88.14d कृतार्थोहं भविष्यामि II. 31.24c कृतार्थों रामलक्ष्मणौ I. 3I.Ib कृतार्थ विगतज्वरम् IV. 29.4d कृता वातैरिवाम्बुदाः VII. I4.16d ,, विवसना तत: VI. 13.12b ,, विहङ्गाः सुमुखाः सुपक्षाः V.7.13d ,, शक्रेण धीमता I. 24.24b कृताश्च वैडूर्यमया विहङ्गाः V. 7.12a. कृता सुसंस्था सौमित्रे IV. 35.21a कृतास्ते तात मन्त्रिणः II. I00.15d कृतास्त्रमकृतास्त्रं वा I. 21.9a कृतास्त्रा दृढविक्रमाः VI. 25.29b कृतास्त्राश्च नरा रणे VI. 16.24b
,, रण जिरे III. 69.50b कृतास्त्रास्त्रविदां श्रेष्ठाः V. 45.2c कृतास्त्रैः प्लवगैः शक्तै: V. 59.8c
V. 60.7a कृतास्त्रो रुधिराप्लुतम् III. 30.23b कृतास्मि विधवा राजन् VII. 24.27a. कृताहिकमरिंदम I. 45.5d कृताहिकमरिन्दमौ I. 24.1b कृताहिको महा वीयौँ I. 23.4a कृते कर्मणि च त्वया VII. 67.24b , कार्ये परंतपा: V. 64.14d ,, च प्रतिकर्तव्यम् V. I. I06c
, दाशरथेः प्रिये IV. 43.5b कृतेन पुरुषर्षभ III. 66.20b
कृतेनैकेन तुष्यति II. I.11b कृतेऽन्यस्य महामुनिः VII. 56.5b कृतेऽयं खिद्यते जनः II. 39.7b कृते ह्यप्रतिकुर्वतः IV. 33.47b कृतविशेषकैराः VII. 26.17a कृतोदकः शुची राजा I. 44.18a कृतोदका नरव्याघ्र VII. 81.22a कृतोदको तावपि पक्षिसत्तमे III. 68.38a कृतोदकं शुचिर्भूत्वा VII. 37.13a कृतोद्वाहं तु देवेशम् I. 23.IIa
, , राजानम् I. 33.25a कृतोद्वाहे गते तस्मिन् I. 34.Ia कृतोपवासं तु तदा II. 6.0a कृतोऽप्येवं न गृह्यते II. 23.13b ‘कृतो भरत पण्डितः II. 100.35d
, मम गुरोः सखे II. 85.2b ,, यान्तु सुरर्षमा: I. 65.24d कृतां संस्थामतिकान्ताः IV. 57.18.c कृत्तमूल इव द्रुमः II. 40.36d
, इवाशोक: VII. 15.33c कृत्ता परशुनारण्ये II. 21.33c कृत्तिकानामनुत्तमम् I. 37.28b कृत्तिकाः समयोजयन् I. 37.23d कृत्यं चैतदुपागतम् IV. 4.2d कृत्यमस्ति महज्जाने VI. II.I8c कृत्यमात्यधिकं त्वया II. 6 , ,, II. 70.3d
स्मरन् V. 58.46b
हि न: II. 8I.I2d कृत्यमेतदचिन्तितम् VI. 63.4b कृत्यं यच्चापि सांप्रतम् IV. 21. LOD ,, विंशतिवर्ग च II. 160.69c ,, सर्वत्र वेदितुम् VI. 64.2d ,, साधयितुं महत् V. 2.33d ,, हि दुरतिक्रमम् VII. 63.31b
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org