________________
बुद्धिमांश्चासि राघव II. I06.6d बुद्धिमाश्चैव वानरः IV. 15.14b बुद्धिमोहः कथमयं II. 73.24c बुद्धिमोहेन मां बलात् IV. 22.3d बुद्धिरत्र विचार्यताम् I. 40.gd
, विचिन्त्यताम् I. 8.9d बुद्धिरन्या न मे कार्या II. 85.I0c बुद्धिराचारवर्जिता V. 21.9d बुद्धिरासीद्विपश्चिताम् I. 45.17b बुद्धिरासीन्महात्मनः I. 8.2b बुद्धिरासीन्महात्मनाम् I. 45.16b बुद्धिरेवं निरर्थिका II. 108.2b बुद्धिर्जज्ञे महात्मनः VII. 3.1ob बुद्धिर्भवति पार्थिव I. 19.7d बुद्धिर्मुनेः समुत्पन्ना I. 63.10c बुद्धिर्या तेन मे दत्ता IV. 63.5c बुद्धिवैरं विना हन्तुम् III. 9.25a बुद्धिविक्रमसंपदा IV. 43.10d बुद्धिविक्रम संपन्नम् IV. 42.4a बुद्धिविक्रमसंपन्नः IV. 65.26c बुद्धिविज्ञानसंपन्नः IV. 2.18a बुद्धिं वैक्लव्यकारिणिम् VI. I01.23d बुद्धिश्च ते महाप्राज्ञ III. 66.18a बुद्धिं सकलुषामिव V. I5.34b बुद्धिस्ते बुद्धिसंपन्न II. 72.25c बुद्धिहीनश्च राक्षस III. 33.8b बुद्धयस्व पवनात्मजम् V. 35.73b
, राजशार्दूल II. 15.23a.
" हितमात्मनः V. 51.30d बुद्धया च परमोदारः VII. 87.70 ,, ,, परिनिष्ठितः VII. 61.4b , , , , 84.6b ,,, परिनिष्ठताः VII. 44.20b , चाहं प्रपश्यामि IV.67.26a , तुल्यो बृहस्पतेः VII. 17.8f
बुद्धयानयैवंविधया चरन्तम् II. I09.33c बुद्धया निश्चित्य राघवः VII. 44.1b , बृहस्पतेस्तुल्यः II. I.32c
, II. 2.30c
, VII. 37.5c , युक्ता महाप्राज्ञाः III. 66.15c ,, विप्रतिपन्नया II. I09.Id
, समनुचिन्तय III. 66.15b बुद्धयाहमनुपश्यामि III. 21.16c बुद्धया हृष्टाङ्गया युक्तम् IV. 54.2a
, , , VI. II3.24c बुद्ध्वा तस्य हरेर्वेगम् V. I.I02c
,, पुत्रमथाब्रवीत् II. 42.13d बुधः खे रोहिणीमिव III. 49.16d
, परमबुद्धिमान् VII. 90.4b ,, परममद्भुतम् VII. 89.1gb बुधं सोमसुतं तदा VII. 88.9b बुधस्तु तां समीक्ष्यैव VII. 88.12a
,, पुरुषीभूतम् VII. 89.25a बुधस्य पुत्रो राजर्षिः VII. 56.25a
, माधवो मासः VII. 89.8a बुधस्य समवणं च VII. 89.24c बुधस्याक्लिष्टकर्मणः VII. 89.21b बुधस्यात्मजमौरसम् VII. 56.26d बुधाङ्गारकयोरिव IV. 12.17d बुधाश्रमसमीपतः VII. 90.15d बुध्यता च मया वीर्यम् IV. 63.6c बुध्यते चारुसर्वाङ्गी IV. 30.9c
, तात मन्त्रिणम् II. I00.21d ,, राक्षसर्षभः VI. 64.4d , वानराधिपः VI. 67.77b
, सचिवैर्बुद्धया VI. 63.8c बुध्यसे किंचिदप्रियम् IV. 33. 34b
बुबुधे लक्ष्मण प्राप्तम् IV. 33.30c | बुभुक्षा चास्ति नित्यशः II. 28.18b
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org