________________
७३८
बबाधिरे तान्बहुवीर्यदर्पिताः VII. 5.44d बभक्ष रक्षो युधि कुम्भकर्णः VI. 67.93c
,, स महाबल: VI. 60.62d बभञ्ज गदया मध्ये VI.76.21c
, च तदा वृक्षान् VI. 22.10c ,, ,, ननाद च VI. 70.38d ,, ,, महारथम् III. 51.16d ,, चर्यागृहगोपुराणि VI. 67.169c ,, जानुमारोप्य VI. 67.63c ,, तरसा द्रुमान् VI. 56.22b ,, ,, नील: V. 58.440 ,, पतगोत्तमः III. 5I.Iod ,, प्रमदावनम् V. 41.15b ,, भगवान्प्रभुः I. 32.23d ,, वानरान्सर्वान् VI. 67.36c ,, वृक्षवर्ष च VI. 67.16c ,, वेगेन सुतोऽनिलस्य VI. 67.62d ,, स महोदरः VI. 70.9b ,, समरे क्रुद्धः VI. 100.43c ,, स्यन्दनं च तम् VI. 98.9d बभनाथ महाबलः III. 35.30b बभञ्जास्य महद्धनु: III. 5I.I3d बभक्षुः पादपास्तत्र VI. 22.5Ic बभक्षुर्वान रास्तत्र VI. 4.88a बभञ्जश्व नगांस्तत्र IV. 2.10c बभञ्जुश्चिच्छिदुश्चैव VI. 88.6gc वभजेन्द्रधनुष्प्रभम् VI. 76.69b बभावन्यतमेव श्री: VII. 26.17c बभाषे चारुहासिनी IV. 19.17d
, जनकात्मजाम् VI. 128.8od , तं निशाचरः VI. 40,12b बभाषेऽय विभीषणः VI. 85.4d बभाषे दुर्वचं वचः II. II.IId
,, परिसान्त्वयन VI. 63.29d बभाषे परुषं वचः II. 78.19d
बभाषे पहषाक्षरम् V. 3.35d
, भरतो ज्येष्टम् VI. 128.IC ,, मुनिपुंगवः VII. 88.21d ,, वाक्यकोविदः III. 49.2b , साधु गच्छामः IV. 4 29c , हेतुमुत्तरम् VI. I7.47d वभासे द्यौरिवाम्बुदैः V. 4.6d
,, बहुभिर्बद्धा II. 78.70 बभुः शक्रपुरोपमाः II. 80.20d बभूव केयूरधरः स राक्षसः III. 59.26d
, कौतूहलमुत्तमं तदा II. I04.3rd ,, क्षणदाचरः III. 49.8b , गगनं तदा VI. 99.28b ,, गतकल्मषः I. 43.30b ,, गतचेतनः II. I03.1d ,, गुणतः प्रियः II. I.19d ,, गुणवत्तर: I. 77.25b , , II. I.6d ,, गुणसंपन्नः II. 45.30 ,, च मनोहादः II. 56.30c ,, ,, वसुंधरा VI. 55.25b ,, ,, समुद्विग्ना VII. 2.18a ,,, स्वस्त्ययनामिकाक्षिणी II. 24.38d ,, चापि क्षुभितः VI. I02 40c ,, चास्य मनसः V. 55.33c ,, जगतीपतिः II. 12.55d ,, जलदं नीलम् III. 52.Iga ,, तमसा वृतम् VI. 89.34b ,, तस्मिन्निहतेऽग्यवीर्ये VI. 69.95c , तिमिर घोरम् III. 23.8a ,, तुमुलः शब्दः VI. 22.63c " " " , 58.I7c , , , , 75.35c , , स्वनः VI. 53.22d " " , , 100.54d
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org