________________
प्रियाख्यानोन्मुखाः सर्वे V. 61.6a
प्रिया रामकथा हि मे V. 34.18d प्रिया चन्द्रनिभानना III. 60.25b प्रियाहं हर्षयनरामम् II. 5.8c प्रियां च राज्यं च समाप्नुयामहम् IV.5.30b प्रियाही प्रियमाख्यातुम् II. I0.Ila प्रियाणि च हितानि च I. 77.22b प्रियाही प्रियवादिनी II. 27.1b
,, , , ,, II. 45.7d प्रियाही प्रियवादिनीम् III. 49.15d प्रियाणि मधुराणि च III. 16.39b प्रियालपनसैस्तथा VII. 26.6b प्रियां तामर्जुनप्रियाम् III. 60.14b प्रियालान्मुचुलिन्दांश्च V. 2.90 प्रियातिथिमिव प्राप्तम् II. 48.IIC
प्रियालैः पनसैर्धवैः II. 94.8b प्रियातिथिमुपस्थितम् I. 73.6d
प्रिया वाच उदाहृताः II. 16.42f प्रिया तु सीता रामस्य I. 77.26c
प्रिया विरहिता मया IV. I.105b प्रियाप्रियतरं लब्धम् VI. 122.22a प्रियाविहीनाः शिखिनः प्लवङ्गमाः IV. 28.27d प्रियां त्वं नाभिभाषसे IV. 20.22b
प्रियाविहीने दुःखाते IV. 30.66a प्रियादुपश्रित्य चिरस्य मानिनी VI. II5.25b प्रियां शस्त्रनिषूदिताम् VI. 81.3rd प्रियानानन्दनान्कृत्स्नान् II. 2.27c प्रियासंदर्शनेन माम् III. 60.17d प्रियान्न संभवे दुःखम् V. 26.46a प्रियासहायः सरितं प्रति ब्रुवन् II. 95.1gb प्रियान्वरान्राममते स्थितान्बहून् II. 15.42c प्रियास्वरक्ता विनिवृत्तशोभाः IV. 30.33c प्रियान्वितानां नलिनीप्रियाणाम् IV. 30.35a प्रियेण किल दत्तं हि II. 102.8a प्रियान्विताः षट्चरणा: प्रहृष्टाः IV. 30.52b प्रियेतरैर्वाक्यगणैस्तुदंस्ताम् II. 73.28b
, संप्रति चक्रवाकाः IV. 28.16b प्रियेति पुत्रेति च राघवेति च II. 60.23d प्रियां पद्मनिमेक्षणाम् IV. I.Iood
, मदनेन च V. 15.50d ,, प्रणयिनी सखी VI. 33.Id
प्रिये त्वं सह नारीणाम् VI. 123.31a प्रिया प्रियाया मम नित्यकालम् III. 63.13b प्रियेषु पानेषु च सक्तभावाः V.5.170 प्रियाप्रिये सुखे दुःखे VI. I2.7a
प्रियविषयवासिनः II. 12.28d प्रियां बहुमतां भार्याम् V. 23.12a
प्रियो यस्ते प्रियंवद III. 16.4b " , , ,, 27.35a
, रामस्य लक्ष्मणः V. 38.62b प्रियाभिभाषी मधुरः III. 16.32a
प्रीतः कश्चिन्मुनिस्ताभ्याम् I. 4.20c प्रियामतुष्टां प्रतिकूलभाषिणीम् II. 13.25b प्रीतः परमया मुदा VII. 90.16d प्रियामपश्यरघुनन्दनस्य ताम् V. 12.2b प्रीतं प्रीतमनास्तदा I. 65.38d प्रियामप्रियवादिनीम् II. 12.52d
प्रीतः प्रीतेन मनसा II. 14.47c प्रियामिव यथा नारीम् VI. 32.16c प्रीतश्च परितुष्टश्च VII. 82.4c प्रियामिवोपसंगृह्य VI. III.84c
प्रीतश्चास्मि महाबाहो VII. 59.12a प्रियां यदि विजानासि III. 60.19c प्रीतश्चैवाग्निसाक्षिकम् I. I.61b प्रियाया मूर्ध्नि मे मणि: V. 66.7b प्रीतः स तु महातेजाः VII. 2.29c प्रिया याश्च वराङ्गनाः V. 38.54d
प्रीतस्तेऽहं जनाधिप I. 42.16b प्रियारक्तश्च राघवः IV. 53.21d । , नरश्रेष्ठ I. 43.3a
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org