________________
६२९
प्रदीप्तैरिव पावकैः I. 54.23b प्रदीप्तीमदर्शनैः VI. 59.30b प्रदीप्तोऽग्निरयं कस्मात् V. 53.29c प्रदीप्तोज्ज्वलकुण्डलम् V. I0.7b प्रदीप्य दीप्ताग्निसमाजसं तदा IV. 25.540 प्रदीयतां दाशरथाय मैथिली VI. 9.2nd
, , , , 9.22d " , , ,, 13.3d " , , ,, 14.4d
, ,, 25.33d प्रदुद्राव तदा भृशम् IV. 9.9d
, स रावणम् VI. 59.125b प्रदुद्रुवुर्मगाश्चैव IV. 16.34c | प्रदुद्रुवुः संयति कुम्भकर्णात् VI. 67.21d प्रदुद्रुवुस्तं प्रति राक्षसेन्द्रम् VI. 59.42d प्रदुष्टभावां स्वकुलोपघातिनीम् II. I2.IIob प्रदृश्यते ज्ञानवतां हि लोके IV. 24.38d प्रदृश्यमानः सर्वत्र V. I.I72c प्रदेयं दातुमर्हसि II. 8.26d प्रदेयांश्च ददौ राजा I. 18.20a प्रदेयो यन्निमित्तं ते III. 15.28c प्रदेयो राघवायेति V. 38.66c प्रदेशे रघुनन्दन III. 74.26d प्रदेहि सुभगे हारम् VI. 128.81a प्रदोषकाले प्रविशम् V. 58.50c
, हनुमान् V. 2.48a प्रदोषे वार्धरात्रे वा VI. 72.14a प्रधक्ष्यति न संशयः VI. 49.22b
,, यथा कक्ष्यम् II. 24.8c प्रधर्षणमवाप्नोति II. II8.35c प्रधर्षणे त्यक्तभयैः समेत्य V. 61.23c प्रधर्षयितुमप्राप्याम् VI. II8.I7c प्रधर्षयितुमारेमे III. II.65c प्रधर्षयितुमिच्छति I. I5.8d
, ,, 25.Iod
प्रधर्षयितुमिच्छति I. 33.2b पवर्षयितुमिच्छसि III. 47.43b प्रधर्षयितुमोजसा II. 29.6d प्रधर्षयेयुः सहसा समेताः VI. 59.34d प्रधर्षितायां वैदेह्याम् III. 52.9a प्रधानभूताश्च वयम् IV. 53.23c प्रधानशवायुधचापशाला: V.7.2b प्रधानश्चापि नाथश्च III. 6.8c प्रघानं साधकं वैद्यम् VI. 16.4a प्रधानान्पृथिवीपतिः II. I.46d प्रधानाप्सरसः पञ्च III. II.I5c प्रधाना ये वनौकसः VI. 71.38d प्रधानैः सह यूथपैः VI. 28.30d प्रधावशैलकूटवत् VII. 35.39d प्रधावन्तं प्लवंगमम् VII. 35.41b प्रधावन्त्या इतस्ततः III. 64.36d प्रधावन्नुरुवेगेन VI. 56.22a प्रधावितमहं देवम् II. 23.20c प्रधावितान्वा वित्रस्तान् IV. 18.38c प्रधाविता शूर्पणखा पुनस्ततः III. 20.25b प्रध्यायत इवापश्यत् V. 9.31a. प्रनष्टकूलाः प्रवहन्ति शीघ्रम् IV. 28.45c प्रनष्टं तु स्वकं बलम् VII. 29.18b प्रनष्टः फलभक्षणात् IV. 52.2b प्रनष्टबुद्धेः पतितस्य भूमौ II. 75.65b प्रनष्टमशुभं यन्नः III. 75.5a प्रनष्टरूपं तदभून्महद्वनम् V. 4I.Igd प्रनष्टस्तव दुर्नयात् I. 61.7b प्रनष्टस्य यथा लाभः I. 18.51c प्रनष्टहतसाधनम् III. 5I.22b प्रनष्टापि सती यस्य V. 15.48c प्रनष्टा श्रीश्च कीर्तिश्च IV. 36.5a
" , , , 38.25a प्रनष्टे तु पशौं विप्रः I. 61.6c ,, शरीरेऽसौ VII. 78.26a
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org